________________
हेमचंद्र कोश २७
कांजू जंघालो तिज वोजंघा करिको जांधि को ज वी ॥ जवन स्त्वरिते वे गेर पोरंह स्तर सस्यदः॥१५८ ॥ जवो वा जःम सरश्वमंदगामी तुमंथरः॥ कामंगाम्य नुगामी नोत्यन्तिको अत्यन्तगामिनि ॥१५९॥ सहायोऽभिचरोनोश्वजी विगामिचर युवाः । सेवकोऽथ सेवाभक्तिःपरिचर्य्यप्रसादना ॥ १६० ॥ शुश्रूषाराधनेोपास्ति वरिवस्यापरिष्टयः ॥ उपचारःपदात्तिस्तपत्तिः प ङ्गःपदातिकः ।। १६१ ॥ पादातिकःपादचारी पदाजिपदिकावपि ॥ सरः पु रोयतोऽग्रेभ्यः पुरस्ता गमिगा मिगाः॥ १६२॥ प्रष्ठोऽथावेशिका गन्तुष घूर्णोऽभ्यागतो तिथिः। प्राघूर्णिकेशावेशिकमातिथ्यं चाति थेय्यपि ॥ १६३॥ सूर्योद] रक्तस सम्प्राप्तो यस्तु । स्तंगते तिथिः ॥ पादार्थ पाध मर्घार्थमर्थ्य वा र्घ्यथ गौरवं ॥ १६४॥ अव्युत्थानं व्ययकरक्त स्यान्नगम स्मृगरुन्तुदः ॥ ग्रामे यकेतु ग्रामीणग्राम्यैालो को जनः प्रजाः ।। १६५० स्यादामुष्यायणोः मुष्यपुत्रः प्ररख्या तवशृकः॥ कुल्यः कुलीनोऽभिजा तः कौलेयक महाकुलैौ ॥१६६॥ जा रयोगोत्रन्तु संतानोऽन्ववायोः भिन नकुलं ॥ अन्व योजननंवंशः स्त्री नारीवनिताब धूः ॥ १६७॥ बसामी मेतिनी वा मावर्णिनीमहिलाबला।। यो पायो षिद्विशेषास्तकान्त भीरुतिविनी ॥१६८॥ प्रमदासं ट्रीरामारमणी ललनांगना ॥खगु णेनोपमानेन मनोज्ञादिपदेन च ॥ १६९॥ विशेषिनांगक मस्त्रिीयथा तरललोचना । अलसेक्षणामृगाक्षीमत्तेभगमनापिच ॥ १७० ॥ बामार क्षी सुस्मिताद्यास्तमान लीलास्म रादयः॥ लीला दिला सो विच्छित्ति द्विवेोकः किल किंचितं ॥ १७१ ॥ मोट्टा यि तंकुद्धमितं ललितेरिहृतेत था।। विभ्रम श्वेत्यलंका रास्स्त्रीणां स्वाभाविका दश ॥ १७२॥प्रागल् भ्यौदा माधुर्यशोभा धीरत्वकांतयः। दीप्तिश्वा यत्न जाभाव हा बहे लास्त्र योगजाः ॥ १७३॥ सा कोप नाभामिनी स्पाच्छेषामत्ताचचाणि नी ॥ कन्याकनी कुमारीच गौरीतुन ग्नि का रजाः ॥ १७७॥ मध्यामातु दृष्टरजास्तरुणी युवती श्वरी ॥ तलुनी दिक्करी वयोपतिंब रास्व बरा ॥१७५॥ सुवासिनी वधूटी स्याच्चिरं व्ययस धर्मिणी॥पत्नीसहचरी पाणिगृहौनी गृहिणी गृहाः ॥१७६॥ दाराः क्षेत्रवधूर्भाय नी जागा