________________
हेमचंद्रकोश२६ का.३ स्तनीरुजि॥१३॥कुसत्याविभवान्वेषीपार्श्वकरसन्धिजीवकः सत्क त्यालंकतांकन्यायोददातिसकूकुदः। ॥३॥चपलश्चिकुरोनीलोराग स्तस्थिरसौहराततोहरिद्रारागोन्यिस्मान्द्रस्निग्धस्तमेदरः॥१४॥ गेहेनगेहेशूरुपिण्डीशूरोग्निमानधीः॥स्वस्थानस्थ पररूपीगोष्ठ श्वोऽथापरिस्थितः॥१४॥आपन्नोस्थापतिपत्तिर्विपत्स्निग्धस्तवत्स लाउपाध्याभ्यागारिकौतुकदंबव्यापृतेनरि॥१४२॥जैवातकस्त दी
यस्त्रासदायीतुशंकुरा अभिपनवारणार्थोकारणिकपरीक्षकः॥ १४३॥समईकरतवरदोबातीनारसंघजीविनः।सभ्यासदस्याःपार्ष द्यास्मभास्तारास्सभास्सदः॥१४४॥सामाजिकास्मभास्सव्हिसमाजःप रिषत्सदः॥परिषत्समज्यागोष्ठयोस्थाआस्था समितिघंटा॥१४॥ साईसरोज्योतिषिकोमोहनिकोनिमित्तवित दैवज्ञगणकादेशि ज्ञानिकाःतिकाअपि॥१४ोविनि के क्षणिकौनसैद्धांतिकस्तनां त्रिकालेखके क्षरपूचस्स्युिचणजीवकचंचवः।।१४७॥ वर्णिकोर लिपिकरश्वासरन्यासेलिपिल्लिविः।मविधानमषिकपिमलिनाम्बुम शीमसीin४८॥कुलिकस्तकुलश्रेष्ठीसभिकोद्यूतकारक कितवार यूतरूहसिधूर्तश्चाक्षदेविनि।।१४९॥दो कैतवस्याङ्तमक्ष वतीपण प्राशक-पाशको क्षश्वदेवनस्तत्पणाग्लहः॥१५॥अष्टा पदेशारिफलशारशारिश्चखेलनी।परिणायस्तशारीणान्नयन स्यात्समंततः॥१५१॥समाव्हयःप्राणियुतंव्यालग्राह्यहि तुंडकः॥ स्यान्मनोजवसस्ताततुल्यश्शास्तातुदेशकः॥१५२॥सुस्तीपुण्य वान्यन्योमित्रयुमित्रवत्सलः॥क्षेमेकरो रिष्टतातिशिवतातिशि बंकरः॥१५३॥श्रद्धालुरास्तिकाश्राद्धोनास्तिकतद्विपर्ययवैिरंगि कोविरागावीतदंभरवकल्कनः॥१५॥प्रणायोसंमतोन्वेशन पद्यथसहासमः॥शक्तप्रभूष्णुर्भूनातस्त्वाविष्टशिथिल लथः ॥१५५॥संवाहकोंगमस्यान्नटनीवस्तनिष्कलः आसीन उपवि एस्स्यादुईऊईन्दमस्स्थितः॥१५६॥अवनीनोऽध्वगोऽध्वन्यः पान्यापथिकदेशिको प्रवासीतहणोहारि-पाथेयसबलंसमे॥१५॥