________________
हेमचंद्रकोश२५ शिपिविष्टश्चखोडरबोरौतुरखंजकेविकलांगरतपोगंडअर्ध्वशुरू जानुकः॥११९॥ उतश्चाप्यथप्रजुप्रज्ञौविरलजानुका संतुसंज्ञी सुतजानौबलिनोबलिभस्समो॥१२० ।। उदग्रदोदंतुरस्स्यातालबार ण्डस्तपुष्करः अन्धोगवासाउत्पश्यजन्मबोधोमुखरवबाइ.१२१॥ मुण्ड स्तमुडितःकेशीकेशव केशिकोऽपिसावलिर केकरोनार भौतुंदिलदिभौ॥१२२॥आमयान्यपटुगर्लानौग्लास्नुर्विकतातुरः।। ज्याधितोऽभ्यभितो भ्यान्तोटुरोगीतुदणः॥१२॥पामन:कच्छर स्तल्यौसातिसारोऽतिसारकीवातकीवातरोगीस्थालेभलले पाणःकफी॥१२४॥ किचनेचिल्लचल्लोपिल्लोथार्शोयुगशेसः।मू र्छितेमूर्छमू लोसिधालस्तकिलासिनि॥१२५॥पित्तमायुःकाले भाबलाशःस्नेहभूःखदः॥रोगोरुजारुगातकोमायव्याधिरपाटवं१२६ आमआमयाकल्पमुपतापोगदरसमाः॥क्षयशोषोराजयक्ष्मायर भाथक्षतक्षतसवः॥१७॥कासरतसयथःपामारवस कळूर्वि चर्चिकाकण्डाकण्ट्रपनखर्नूकंड्यास्थक्षतवणः॥१२॥अरु रीम्मसणनुपरूढवणेपदंकिणलीपदंपादवल्मीकपाट्स्फोटो विपादिका॥१२९॥स्फोटकःपिडकोगण्टःपष्टग्रन्थिःपुनर्गहाचित्र स्यात्योड्रंक्रष्टंकेशप्रन्विन्द्रलुप्तक॥३०॥सिधाकिलासन्त्व सिभकोठस्तुमंडलंगगलगण्डेगण्डमालारोहिणीतुगलांकरः॥१३॥ हिवाहेकाचहल्लासःप्रतिसापस्तपीनमः॥शोथस्तुश्चयधुश्शोफे दुर्नामाझेग हराकरः।।१३२॥ उप्रच्छट्टिकाच्छविमथुर्वमनवनिमः। गुल्मेस्याटुदराथरुदावोगुदग्रहः॥१३॥गतिनाडीव्रणेदि कुरुण्डमाण्डवईने अश्मरीस्यान्मूबरुच्छेप्रमेहोबहुमूत्रता १३४ अनाहस्तनिबंधस्याइहणीरावाहिकाव्याधिप्रभेदाविद्रधिभग दरवरादयः।।१३५॥दोषजस्तभिषग्वेद्यआयुर्वेदी चिकित्सक रोग हार्यगर्दकारोभेषजंतंत्रमौषध॥१३॥भैषज्यमगदोजायश्चिकित्सा रुप्रतिक्रिया। उपचारोपचार्योचलंघनवपतर्पण।।१३७॥ जाए लिकेविषभिषक्स्वास्थवामिनाम यामहारोग्यपटूल्लाघवान कुल्या