________________
हेमचंद्रकोश २४
कस्तूरसकउन्मनाः। उत्कण्ठितोऽभिशस्ते सुवाच्यक्षारित दूषिताः ॥१००॥ गुणैः प्रतीते त्वा हतलक्षणः कृतलक्षणः॥ निर्लक्षणस्तं पाण्डु रपृष्ठत्संकुसि कोः स्थिरे ॥१०१॥ तूष्णीशीत रक्त तूष्णी को विवशोऽरिष्ट दुष्टधीः ॥ बद्धोनिगडितो नद्धःकीलितोयन्त्रित स्मितः ॥ १०२ ॥ सन्दा नितस्मय्यैतश्वस्यादुद्दानन्तु बंधनं मनो हतः प्रतिहतः प्रतिबद्धो ह तश्व सः ॥१०३॥ प्रतिक्षिप्तोऽधिक्षिप्तोऽवरुष्ट निष्कासितौसमी ॥ आत गन्धेऽभिभूतोऽपध्वस्तेन्यकृत धिक्कृतौ ॥१०४॥ निकृतस्त विप्रकृती न्यक्का रस्ततिरस्क्रिया ॥ परिभावेो विप्रकार:परापर्य्यभितोभवः १०५ अत्याकारो निकारश्र्वविप्रलब्धस्तवंचितः॥स्वप्नक्शयालुर्निद्रा लुघूर्णितेप्रचलापितः ॥ १०६॥ निद्राणश्शयित स्मुप्तो जागरू कस्त जागरी ॥ जाग स्याज्जागरणंजागराजागरोऽपिच ॥ १०७ ॥ विष्वगं चतिविष्वद्यड्देवादेव मंचति ॥ सहांचतितु सभ्यस्यात्तिर्यङ् पुनस्तिरो ऽन्वति ॥ १०८ ॥ संशयालुस्संशयितागृहयालुर्ग्रही तरि पतयालुः पातु कस्स्यात्समौ रोचिष्णु रो चिनौ ॥ १०९॥ दक्षिणा र्हस्तु दाक्षिण्यदाक्षिणी योग्य ण्डितः दापि नस्सा धितोस्तुप्रती स्यः पूजितो: र्च्छितः ॥११॥ नमस्थितोन मसितापाचितावंचितोऽ चित. पूजार्हणा सपर्यार्चा उपहार ब ली समौ ॥ १११ ॥ विकुवो वि व्हल स्थूलः पीवापीनश्व पीवरः । चक्ष्कष्य रक्तभगो द्वेष्यो। क्षिगतोऽ थांस लोबली ॥ ११२ ॥ निर्द्दिग्धोमांसल श्योपचितोऽथदुर्बलः कृशः।। क्षामः क्षीण स्तनु श्लातस्त लिनामां सपेलवाः ॥११३॥ पिचण्डिलोव हत्कुमिरत न्दितुन्दिक तुन्दिलाः॥ उदश्लेिविन विस्तु विद्याअ नासिके ॥११४॥ नतनासिकेऽवनाटोऽवटीटो बभ्रुटो ऽपिच॥रवरणा रक्तखरणसोनः कद्रः नासिकः।।११५।। खुरणारया त्रण स उन्नसस्तूग्रनासिकः ॥ पंगुः श्रोणः खलतिरक्त खल्वाट ऐन्द्र लुशिकः ॥११६॥ शिपिविष्टो बभ्ररथः काणः कनन एक दृक् ॥ पृश्विरल्पत नौ कुब्जे गडलः कुकरे कुणिः ॥११७॥ निरखर्वः खदृतेः खर्वः खर्व शाख श्र्व वामनः ॥ अकर्ण एडोब धिरोदुश्वतुद्दिन ग्नकः ॥ ११ ॥ चण्ड
कां. ३