________________
को.३
-4
हेमचंद्रकोश२९ श्रवाभिक्षकीमुंडापोरातुस्त्रीनलक्षणासाधारणस्त्रीगणिका वेश्याम रापणांगना। १९६॥भुजिष्यालंजिकारूपाजीवावारवधूः नासावारमुख्याथानन्दीकुट्टनीशंभलीसमाः॥१९७॥पोटाबोटा चचेटीचदामीचकुटहारिकासनिग्नातुकोटवीरापलिङ्गपथरज स्खला।।१९८॥पुष्यवस्यविरात्रेयास्त्रीधर्मिणीमलिन्यत्री उदक्या ऋतुमतीच पुष्यहीनातुनिष्कला॥१९॥राकातुसरजाःकन्यास्त्री धर्माःपुष्पमालवारजस्तकालस्तऋतुःसुरतमोहनरत॥२०॥ संवेशनसंपयोगसंभोगश्चरहोरतिः॥ग्राम्यधर्मोनिधुवनंका मकेलि पशुक्रिया॥२०१॥व्यवायोमैथुनंस्त्रीपंसोईरमियनंचतत् ॥अंतर्वत्नीगर्विणीस्यागर्भवत्युदरिण्यपि॥२०२॥आपनसत्त्वा गुर्वीच श्राद्धालुहोहदान्वितापविजाताचपजाताचजातापत्यावर तिका॥२०३॥गभस्त गरभोभ्रूणोदोहदलक्षणांचसः।।गर्भाशयोज रायूल्वेकललोल्वेपुनस्समे॥२०४॥दोहरन्दौर्हृदंश्रदालालसासू तिमासितावैजनोविजन प्रसवोनन्दनःपनः॥२०॥उदहोगात् मजस्सूनस्तनयोदारकःसुनः॥ पुत्रदुहितरिस्त्रीत्वेस्तोकापत्यं प्रसूतयः॥२०६॥तुक्षोभयोर्धात्रीयोधातव्योचातुरात्मने। स्वस्त्रीयोभागिनेयश्चनामेयःकुतपश्वसः॥२०७ानप्लापौत्र-पुत्र पुत्रोदौहित्रोदुहितुस्सुतः॥प्रतिनताप्रपौत्रस्स्यालसुत्रस्तपरः २:॥२०॥पैतसपस्यात्तृष्वस्त्रीयश्वपितृष्वसः॥मातवस्त्री यस्तकमातृष्वसम्मतिष्वसेयवत्॥२०९॥वैमातजोवैमात्रेयो? मातुरोहिमालजः॥सत्यास्ततनयेसंमातुखद्रमातुरः॥१०॥ सौभागिनेयकानीयौसुभगाकन्ययोःसुतौ पौनर्भवपारस्वैणेर यौपुनर्भूपरस्त्रियोः॥२१॥दास्योदासेर दासैयौनाटेरस्तुनदी सुतः॥बन्धुलोबान्धकिनेयः कोलटेरोऽसतीसुतः॥१२॥ सतुको लटिनेयत्स्यायोभिक्षुकसतीसुतः॥हावयेतोकोलटे यौक्षेत्रनो देवरादिजः॥१३॥स्वजातेलौरसोरस्यौमतेभलरिजारजः।।गोलर को थामतेकडोभातातस्यात्सहोदरः॥२१४॥समानोदर्म्यसोदर्य