________________
हेमचंद्रकोश ३० का सगर्भसहजाअपि। सोदरश्वसतुज्येष्ठस्स्यात्पिन्यःपूर्वजोऽग्रजः२१५. जघन्यजेयविष्ठस्याकनिष्ठोऽवरजोनुजः॥सयवीयान कनीयोश्चपि, राज्यश्यालमातुलाः॥१६॥पितुःपत्न्याश्चमातुश्चभ्रातरोदेवदेवरोगदे वाचावरजेपत्यामिस्तभगिनीस्वसा॥२१७॥ननान्दातुस्वसा परसु भनन्दानन्दिनीयपिज्येष्ठापत्यारतभगिनीज्येष्ठश्च कुलीचसा।। ।।२१८॥ कनिष्ठापालिकाहालीयंत्रिकाकेलिकनिका केलिट्रेवःपरी हास-क्रीडालीलाचनर्माच॥२१॥ देवनंकहनखेलाललनंवर्करोपि चावाचजनकस्तानोबीजीजनयितापिता॥२२०॥पितामहस्तस्यपि तातपिताप्रपितामहःामातुर्मातामहायेवमाताम्बाजननीप्रसू:२२१ - सवित्रीजनयित्रीचक्रमिलातुबह सः॥धात्रीतुस्यादपमाताबीरमा तातुवीरमः।।२२।।पशूम्मीतापतिपल्यो ग्यपुरस्ततयोःपितापि तरस्तापितर्वेण्यामातुर्मातामहाकुले॥२२३॥पितरौमातापितरौमा तरपितरैपिताचमाताचाश्रूश्वशुरौम्यशुरौपुत्रौपत्रश्चदुहिताच ॥२२४॥ भाताचभगिनीचापिभ्रातरावथवीधरः।स्वोज्ञातिरश्वजने वन्धुस्सगोत्रश्चनिजःपुनः॥२२५॥आत्मीयत्वस्वकीयश्वसपिंड स्तुसनामयःगततीयाप्रकृतिःपण्डःषण्डकीयोनपुंसकं॥२२६द्रि यायतनमाविग्रहोक्षेत्रगावतनभूघनास्तनूः॥मूर्तिमत्करणकाय मूर्तयोवेरसंहननदेहसंचराः।।२२७॥धनोबन्धःपुरंपिण्डोवपुःपुज लवणीलेवरंशरीरेस्मिन्नजीवेकणपंशवः॥२२॥ मृतकंसें . उकलल्यौलपशीर्षक्रियायुजिावयासितुदशः पायामामुद्रन्देह लक्षण।।२।।स्कदेशेप्रतीकांगावयवापधनाभपि।उत्तमांगशिरो मूमिौलिमुस्तकमंडके ॥२३०॥ दरांगकरणवाणंशीर्षमस्तकमि त्यपिणतज्ना: केशास्तीर्थनाकाचिकुरा तलाकचाः॥२३१॥वाला स्स्यस्तत्सरा:पाशोरचनाभारउच्चयः॥ हस्त-मसकलापकेशभू यस्त्ववाचकाः॥२३२॥अलकस्ता कर्करालारवरवरचूर्णकुंतलः। सतुभालेभ्रमरक कुरुलोभ्रमरालकः॥२३३॥धमिल्लस्सयंता केशा के शवेशेकवर्यथावेणि प्रवेणिशीर्षण्यशिरस्यौविशदेकचे॥२३॥के