________________
हेमचंद्रकोश ३१
को. शेषुवम॑सीमंतःपलितपोडरस्कचः।चूडाकेशीकेशपाशीशिरवाशिव डिकासमाः।।२३॥साबालानांकाकपक्षशिशरवण्डकशिरवांडको। तुण्डमास्यमुखंवक्रलपनंवदनानने॥२३६॥ भालेगोध्यलिकाली कललाटानिश्रुतौरवः॥शब्दाधिष्ठानपैनूषमहानादध्वनिग्रहाः॥ ॥२३॥कर्ण श्रोत्रंश्रवणंरचेश्नकर्णशाली पालिस्तकर्णलति काशखोभाल श्रवोतरे॥२३॥चसरक्षीक्षणनेत्रनयनंदृष्टिरंबक
लोचनंदर्शनंदक्कतत्तारातुकनीनिका॥२३९॥ वामतुनय सौम्यमा नवीयं तदक्षिणाबसौम्येऽक्षिण्यनक्षिःस्यादीक्षणतुनिशमन॥२४० निभालनेनिशमनंनिध्यानमवलोकना दर्शनंद्योतननिर्वर्णनंचाथा ईबीक्षणं॥२४१॥अपांगदर्शनकास कटासोऽक्षिविकूणिता स्य दुन्मीलनमन्मेषोनिमेषस्तनिमीलन॥२४२॥अणोर्वाह्यान्ताव पाडौचूरूईरोमपद्धतिः।सकोपभूविकारेस्शभ्रुधूमपराकुदिः।। ॥२४३॥कूच कूर्पध्रुवोर्मध्येपश्मस्या नेत्ररोमणि गन्धज्ञानासि कानासाघ्राणघोणाविकूणिका।।२४४ाननर्कसकसिपिन्योटोध रोरन्छ दगदतवस्त्ररतस्त्रान्तोसकणीअसिकन्वयः।।२४५॥ अ मिकाध सुचिबुकंस्याहल्लसवणः परः॥गल्लात्परःकपोलश्वपरोन ण्ड-कपोलॅतः।।२४ाततोहनुश्मश्रुकूर्चमास्यलोमचमासरी। दाठिकादष्ट्रिकादाबादंदाजम्भोरिनारदाः॥२५॥रदनादशनाता शस्वादनमल्लकाः॥राजदेतौतुमध्यस्थाबुपरिश्रेणिकौक्वचित्।।२४ रसज्ञारसनाजिव्हालोलातालतकाकासधाश्रवा घटिका चलखि कागलशुडिका॥२४९किंधराधमनिग्रीवाशिरोधिध्वशिरोधरा सात्रिरेखाकंबुग्रीवावर्घारासकाटिका॥२५०॥ कस्तुकन्धराम ध्यंजकपाश्रीतुवीतनी ग्रीवाधमन्यौपाग्नीलेपश्चाना ऐकलेहि के॥२५१॥गलोनिगरणःकण्ठ-काकलकस्ततन्मणि साभुज शिरस्कन्धोजत्रुसन्धिहरे सगः।।२५२॥भुजोवा हु प्रविष्टोदोर्बोहा थभुजकोटरः॥दोर्मूलखण्डिक कक्षापार्श्वस्यादेतयोरधः॥२५३।।क फोणिस्तुभुजामध्येलकणिकपरश्चसः॥अधस्त स्यामणिबंधास्त्र