________________
हेमचंद्रकोश ३५
का०३ कोष्ठस्स्यात्कलाचिका॥२५४॥प्रगण्ड-कूपरस्यांतःपंचशालश्शय स्समाहिस्तःपाणिःकरस्यादौमणिबन्धोमणिश्वसः॥२५५॥ क रभोरमादाकनिष्ठंकरशारवांगुलीसमे।अिंगलिश्वाइलोंगुष्ठस्तर
जनीतुप्रदेशिनी।।२५६।।ज्येष्ठातुमध्यमामध्यासावित्रीस्यादन? मिकाकनीनिकातुकनिष्ठावहस्ताहस्तपृष्ठतः॥२५॥कामांकुशो महाराजःकरजोनवरोनरवः॥करकोनजाकेटःपुनर्भवपुनर्नवी ॥२५८॥प्रदेशिन्यादिभिस्माईमंगष्ठेविततेसति।प्रादेशतालगो कर्णनितस्तयोयथाक्रम।।२५९॥ प्रसारिताडलोपाणौचपेटःप्रतल स्तलाघहस्तस्तालिकस्सालसिंहतालस्ततौयुतौ॥२६॥संपिडि तोगुलिपाणिर्मुष्टिर्मुस्लपविणसंग्राहश्वाईमूष्टिस्स्यात्तव दिक कुन्नितःपुनः॥२६॥ पाणिःप्रसतःप्रसतिस्ती युतानंजलिःपु नःप्रसुतेतुनलाधारगण्डषलुकलुः॥२६॥हस्तःप्रमाणिर कोमध्येमध्यमांगलिकूपरीवरमुष्टिर सौरनिरनिनिष्कनिष्ठि कः॥२६॥ल्यामच्या सामन्यग्रोधास्तिर्यग्बादप्रसारितौ॥3वीक तभुजापाणिन्नरमानन्तुपौरुष।।२६४॥ त्यसमात्रास्तजान्वादे स्तत्तदन्मितारीढकाप्रबंशरस्यासठतचरमंतनोः॥२६५॥ पूर्वमा गउपस्योक कोडउत्संगद्वत्यपिाकोडोरोहृदयस्थानवसोवत्सोभु जोतरा।२६६॥ स्तनोतरंहतहरयत्नौकुचोपयोधगाउरोजौचचूर चुकन्तुस्तनान्तशिखामुराः।।२६॥तुन्दन्तुन्टिगर्भकुक्षीपिचर ण्डोजठरोगा कालखंड कालररोजंकालेयंकालकेयरुत्॥२६॥ दक्षिणेतिलककोमवातरक्तफेनजः॥पुष्पस स्यादथक्षीहागुल्मी अन्तुपुरीततिः॥२६९॥रोमावलीरोमलतानाभिस्स्यात्तुदपिका। नाभेरधोमूत्रपुटव स्तिमूत्राशयोऽपिच॥२७॥मध्यो दलग्नविल ग्नमध्यमोध्यकटःकटिः श्रोणि कलयंकटीरकांची परंककुम ती॥२७१॥ नितंबारोहौस्त्रीकदया पवाज्जधनमग्रतः॥
त्रिवश्या धस्तत्यायकूपकौतुकारे॥२७२॥पूतौसिजौक टिप्रोथौवरांगतु च्युतिबेलिभिगोऽपत्यपयोयोनिःस्मरान्मन्दिरकृपिके॥२७३॥