________________
हेमचंद्रनानार्थ१२९ को३ बीभत्मश्चविनीतस्तुनिभृतेनिर्जितेन्द्रियावाणिजे साधुवाह्यम्पेवि नयग्राहितहते॥२९॥विनतःप्रणतेमुग्नेविनतापिटकाभिदिक पर्णा याविहस्तस्तुविव्हलेपण्डितपिच॥३०॥विश्वस्त मनविश्वा सेविश्वस्ताविधवास्त्रियोगविजातोविकृतेजातेविजातातुप्रसूतिर का॥३१॥विवर्मोनर्तनसंघे पाहतौविकृतीसजिमडिबेविकारम घादौविपत्तिर्यातनापदौ ।।३०२॥ विकिति स्याटंगहारेगेहावधि
लेट्योरपिाविधाताहिणेकामेविनेतादेशिकनपे॥३०॥वृत्तां तस्तुप्रकरणेकातवा प्रकाशयो:। वृहतीक्षवार्ताक्याले दोवसनभेदयोः ।।३०४॥महत्यावाचिवाधान्यावल्लितंकुटिलेधुते
तेवेष्टितंलामकेरुडेस्त्रीकरणांतरे॥३५॥ शकुन्तीविहगेमा से श्रीपतिर्विष्णुभूपयो:। शुद्धातस्याद्रह कक्षातरेराज्ञोऽवरोधने ॥३०६॥संख्यावान्भितमुधियो-सरस्वानुदधौनदेसवतःचल योसट्री सेहतमिलिते॥३२७॥सवलितकलितेश्रेषेसंस्कृत लक्षणान्विते।भूषितेकाविमेशस्तेसंघातोपानसंघयो।।३०८ महितावर्णसं योगेशास्त्रवेदैकदेशयोः।स्थपति सौविदेधीशेबह स्पतिष्टियज्वनोः॥३०॥कारुकेपसंततिस्तुतनये दुहितविपर पराभवेपंक्तीगोत्रविस्तारयोरपि।।३१०॥सननिःषणतिध्वन्योः सगतिज्ञानसंगयो। समतिौलानमत्यो समितिर्यधिसंगमेशा ॥साम्यसभायांसनित्तिःप्रतिपस्यववादयोः स्थापितनिश्चितेन्य तेस्तिमितौकिन्ननिश्चलो।।३१२॥सिकताः स्यु लुकायासिक ताकितेजिासुरुततुशुभेपुण्येसुविधाने यसवता॥३१३॥ सुखदोहासौरभेय्यांसुबतो हतिसद्रतासुनीनियमानास्या
मन यो प्यथसूलत॥३१४॥ मंगलेप्रियसत्यातोहसतीशाकिनीर भिदि मल्लिकागारवान्योश्वहारीतोविहगांतरे॥३१॥मुनो अन्यव्य॥विस्वरतान्ताः॥श्वत्थापिपलेगर्दभास्केअश्वत्ये पौर्णमास्यामतिथि कशनंटने॥३॥६॥गृहागतावथोपस्थः पा सुमेदांकयोनिषा उन्मायोमारणेकूटयंत्रघातकयोरपि॥३१७॥