________________
हेमचंद्रनानार्थ
को३ स्यादिलिनेषगुणसाम्यस्वभादयोः।।२७९॥प्रत्ययात्यूनिकायांच प्रतिनिर्विस्ततिलता प्रवृत्तिवृत्तीवार्तायांप्रवाहेप्रार्थितहते२८० याचितेशत्रसंसपार्षतीपदात्मनामल्लकीजीवनीगौरीपि हितगुणितधन॥२८॥पिशितमासपिशिता मासिकापीडितपु नाबाधिकरणेस्त्रीणां यत्रितमर्दितेऽपिच॥२८॥ोक्षितसि तहतयोर्भरत:शवरेनटे।क्षेत्रेरामानशास्त्रेदीमन्तोभरतात्म ज॥२८३आतंतुवायभारतंतु शास्त्रेद्रोपांशभिद्यपि भारतीपक्षिणी त्तिभिदोर्वाच्यथभावित॥२४ावासितेप्राप्तेभासतोभेसूर्येर म्यभासयोःमशितंनिर्जलेयोनेज्यालोडितनिघृष्टयो ।२८५॥ मालती युवतीकाचमाल्यांजातिविशल्ययोः॥ज्योत्वायांनिशि नद्यांचमुषितरवेडितहते॥२८॥मूर्छितसोच्छुयेमूढेरजत तिदंतयोः धवलेशोणितेहारेदुणदशैल योः ॥२७॥रसितं स्वर्णादिलिप्तस्वनितस्तनितयोरपिारेवतीबलभार्या योनक्षत्रभि दिमात॥२८॥रैवत-स्याज्जयतेऽपिसुवर्णःलौपिनाकिनि। रोहितोहारभेदेमीने मगेरोहितद्रुमः॥२०॥रोहितंऋजुशकाने धीरेललितमीसित ललितहारंभेटेस्यालोहितोमंगलेनदे२०० बलभेदेलोहितंतुकंकुमेरक्तचंदन। गौशीर्ष धिरेयुद्धेवर्धितंछि लपूर्णयाः॥२९॥प्रसृतेवनितंतस्यात्यार्थित सेवित पित्तावनि तोसादितात्यर्थरागनार्यपिनार्यपि।।२९२॥वसति स्यादवस्था नेनिशायोसदनेऽपिच॥ ततिस्तुप्रतानियांविस्तारे प्यथवापि त॥२९३॥ बीजाकतेमुडितेचव्याघातोयोगविघ्नयोः पातेथल्या पतेदीर्घव्यापतेऽतिशयेदृढे॥२९॥ वासंतःपरसष्टेस्यात्करभेखि हितेवियामतीमागधीयूथीपटलास्वथवासित॥२९॥ तुर स्वछनेज्ञानमात्रेभावितप्यथवासिता स्त्रीकरिण्योर्निवस्वी स्तुदेवेस थविश्रुत॥२९॥ज्ञातेहटेपतीतेचविदितंबधितेश्रु तेपविगतोनिष्प्रभेवीते विविक्तोवसुनंदन।।२९७॥विक्तिस्यादसंघ तेरहपूतविवेकिंधाविधूतंकणित यतविकतोरोणिसंस्कृतः।।२९८।।