________________
का-३
हेमचंद्रनानार्थ१२० क्षवयुःकासेछिक्कायोकायस्थोऽक्षरजीवकः॥परमात्माचकाय स्थाहरीतक्यामलक्यपि॥३१॥रमथोत्मकेनिथोनिःस्व मूर्ययोः।रुदय कुक्कुर नोर्वरूथ पिककालयोः॥३१९॥वरू' थस्यात्तनुबाणेरथगौपनवेश्मणोः।वास्थोमध्यमवयावयः स्थाशाल्मलीइमे।।३२०॥ब्राह्मीगड चीकाकोलीसूक्ष्मैलामलकी
चावमथुर्वमनेकाशेगजस्यंकरशीकरे॥३२१॥विदथोयोगिनि प्राजेशमथ सचिवेशमे॥शपथःकारआकोशेशपनेचसुतादि भिः॥३२॥शपथ स्यादनगरेनिद्रादौमरणे पिचारवड्यथः करजभेदेषड्यंथातुवचाशनी।३२३॥समर्थःशक्तिसंपन्नेसंबर हार्थेहितेऽपिचासिद्धार्थ सर्पपशाक्यसिंहेपिजिननप्तरि॥३२४ ॥विस्वरथान्ताः॥ अर्बुदपर्वतमासकीलकेशकोटिषाअर्दै दुः: स्यादतिप्रौढस्त्रीयद्योगलियोजने॥३२५॥गलहस्तेनरवाई चंद्र दस्तुवालिजे॥अंगदंतुके यस्यागजायाम्यदिग्गजी३२६ आस्पदैत्यपट्योरामोदोगेधहर्षयोः॥आक्रन्दोदारुणरसेसा रावरुदितेनृपे॥३२॥क्षणदतोयेक्षणदोगणकेक्षणदानिशिप कपर्द-पार्वतीभर्तुर्नताजूदेवराट के३२कर्णादुःस्यात्वर्णपाल्यु क्षिप्तिकाकमुदःकपीदिग्नागनागयोदैत्यविशेषेचसितोत्पले॥ ३२९॥कुमुदाकुंभीगंभार्योःकुसीदद्धिजीवनेश्रध्ध्यानीवेकौमुद स्तुकार्तिकेकौमुदीन्दुभा॥३३०॥ गोविन्दस्त गवाध्यक्षेवासुदेव रहस्पती॥गोष्यदंगौरबुरश्वगर्वाचगतिगोचरे।३३१॥जलदो मुस्तकेमेघेजीवदोरिपुवैद्ययोः॥ग्रंथिपर्णेतमोनुत्तशशिमार्तड वन्हिषु॥३३२॥दारोनिषभेट्रेस्यात्पारदेहिंगलेऽपिचदा यादी सुतसपिंडीपनदीदारगुहा कोण३३३॥नलदामास्यानलदमुशी रमकरन्दयोः॥नर्मदारेवानिर्माल्योर्निषादःश्वपचेस्तरे॥३३४॥नि बंदिस्तलोकवादेऽपवादेत्रमदोमुदिाप्रमदास्त्रीप्रसादोनुन हस्वास्थ्यप्रसक्तिषु॥३३५॥ काव्यराणेप्रल्हादस्तनिनदे रोनवांतरे॥प्रतिपत्सविदितिथौषामादोराजमंदिरे॥३३६॥ "