________________
हेमचंद्रनानार्थ ११ देवतायतनेचापिमर्यादास्थितिसीमयो:॥मारूद सहकारस्थान न्याकंद्यामलकीफले॥३३७॥मुकुंदपारदरत्नविशेषगरुडध्वजे। मेनार केकिनिच्छागेमाजरिवरदःपुनः॥३३॥प्रसन्नेशांतचित्ते चवरदातुकुमारिकाविशद पाडव्यक्तेशारदोवत्सरेनवे॥३३९ शरनवेपीतमु शालीनेप्याथशारदी सप्तपण्यम्बपिप्पल्योःस नंदारोचनांगना॥३४॥जननीबाहबलिनोत्रिस्वरदान्ताःमरगा पोस्ताघरंध्रयो अवधिः स्यादवधानेकालसीमबिलेष्वपि॥३४१ आनईबरमरजाद्याविद्धःक्षिप्तवक्रयोः।।आबंधोभूषणेप्रमियर बंधे थोत्सेपउच्छये ।।३४२॥ संहननेऽप्युपाधिस्तधर्मध्यानेवि शोषण कुटुंबन्यायतेलान्युपधियाजचकयोः ३४३॥कबर धमुदकेरुडकबंधोराहरक्षसौगदुर्विधीदुर्जनेनिःस्वेन्यग्रोधाच स्पादयो।३४४॥शम्पान्या मेन्यग्रोधीतुसोहनारन्यौषधीभिदि।। वृषपर्णानिषधस्तपर्वतेकठिनेस्वरे॥३४५॥देशतद्राजयोवापि निरोधोनाशरोधयोः॥प्रसिद्धोभूषितेरव्यातेप्रणिधिर्यापनेचरे३४ई परिधिर्यज्ञियतरोःशारवायामुपसूर्यके।मागधोमगधोद्भुतेशुक्ल जीरकदिनोः॥३४॥वैश्यतःक्षत्रियापुत्रमागधीरयात्तपिप्पर ली।यूथीभाषाविशेषश्वविबुधपडितेसुरे॥३४॥विश्रब्यो नुर टेशातेविश्वस्तात्पर्थयोरपिा विवयोवीवोभारेपर्याहाराव नारपि॥३४॥संबाध संकटेयोनौसरोध क्षेपरोधयो:।सन्नदोष मितेव्यूढेसमाधिःस्यात्समर्थने॥३५॥चिकाग्र्यनियमयोर्मोने सन्निधिरतिके प्रत्यक्षेचाथसंसिद्धिःसम्पत्सिद्विस्वभावयोः३५१ त्रिस्वरधान्ताः॥अयनपथिगेहेर्किस्योदग्दक्षिणतोगतो अम्मान स्त्वमलेमिण्टीभेदेऽर्जुनतृणेसिते॥३५२॥ नेत्ररोगेऽर्जुनःपार्थ हैहयेककुभद्रुमे।।मातुरेकसुतेचा न्युषागौःकुट्टनीसरित३५३ अंगनंत्रीगणेयानेऽप्यनंगातुनितविनी॥स्यादपानगुदे पानस्त दायावंजनंमसौ॥३५४ारसजिने तीसौवीरेथोजनोडिनतंगजे ॥अंजनाहनुमन्मातर्यजनीलेप्ययोषिति॥३५५॥अवनरक्षणमी