________________
हेमचंद्रनानार्थ १३२
कोर
त्योर्यमा पितृदैवते ॥ तरणौ सूर्यभक्तायामशनिर्वज्ञ नियुनोः ३५६॥ अरत्निः कूर्परे पाणौ सकोष्ठ विततां गुलौ ॥ आसनं विष्टरे हस्त स्कंधेयात्रानिवर्त्तने ॥ ३५७॥ आसनोजीबकतरावासनीपण्यवी शिका। आपन्नः सापदिप्राप्तेः प्यादानं वाजि भूषणे॥ ३५ग्रहणे यो स्थानसैन्ये पौरुषेयुधि पुस्तके उद्यमोह महर्षेषु वा स्वतेन चैत्ययोः ॥ ३५९ ॥ मलोत्सर्गेऽप्यथोत्तानः सुप्तोन्मुखगभीरयोः ॥उ द्यानंस्यान्निःसरणेवनभेदेप्रयोजने ॥ ३६ ॥ उद्वान मुह मे चुल्यामु दानः पवनांतरे॥ सर्पभिदावर्तेकमने। शोकपादपे ॥ ३६१ ॥ का मिकामाभिरुपेषुकठिनंनिष्ठ रोष योः ॥ कठिनी तु खट्टिकास्यात्क विना गुडशर्करी ॥३६२॥ कर्त्तनं योषितांतूल सेवनेछेदनेऽपिच। क्रं इनरोदने व्हाने कल्पने कुप्तिकर्तने ॥ ३६३ ॥ कल्पने भसज्जना यां कलापी पक्ष के किनोः ॥ कंचुकी जांग कतरौ महल्ले पन्नगे विटे ३६४ कांचन हे निकिंजल्के कांच नोनागकेसरे॥ उदुंबरे कांचनारेपुन्ना गेचंपके पिच॥ ३६५॥ कोच नीतु हरिद्रायां कानीनः कन्यकासुते ॥ कर्णेव्यासे काननं ब्रह्मास्ये विपिनेगृहे ॥ ३६६ ॥ कुह नोमूषिके सर्पे कुहनादंभकर्मणि ॥ कुंडलीवरुणेस पैम यूरे कुंडलान्विते । ३६७ ॥ कितने सदने चिन्हे कत्येचोप निमंत्रणे ॥ कैस पर्वणि पुन्ना गेनागकेसर सिंहयोः ॥ ३३८ ॥ कौपीनं गुह्य देशेस्यादकार्येचांवरा तरे ॥ कौलीनंजनवादे हि पशुपक्षिमुनायुधि ॥ ३६९॥ अकार्य गुह्ये कौली न्येगहनं वनदुःखयोः । गव्हरे कलिले चापिगंधनं तुप्रका शने ॥ ३७॥ सूचनोत्साह हिंसा सुगर्जनं स्वनिते युधि ॥ गृजनवि दिग्धस्यशोमंसिर सोन के ।। ३७१।। गोस्त नो हार भेदेस्या होस्न नीहार हरिका घट्टनाचलना इ त्यो श्र्वलनः पाद के पयेोः॥ ३७२ ॥ चलने के पचलनीवारी भित्र घर्घरी ॥ चंदनी वानर भिदिश्रीखंडे चंदनीनदी ॥ ३७३ ॥ चेतन [॥ ३७३॥ चेतनः स्यात्सहृदयप्राणिनोश्वे तनातु धीः ॥९ चालने तुना गरंगे किष्कुपर्व कुरी र योः॥ ३७४॥ छ ईनो | लंबुषेनि बेरूर्द नेमनेपिच ॥ कदनं पर्णेगरुते छेदनकर्त्तने भिदि॥ ३७५ ॥ ॥