________________
हेमचंद्र नानार्थ १३३
कांद्र
जयनं विजये या दिसल्या हेजघनं कटौ॥ स्त्रियःप्रेणिपुरोभागेजव नोवेगवेगयोः॥ ३७६ ॥ वेग्यश्वेनी वृत्तिजवन्यपट्या मौषधीभिदि जीवन रक्त भवेत्पुत्रे जीवनं वृत्तिवारणाः ॥ ३७७ ॥ स्याज्जीवनातुभेदा यांजी वनीतुमधुन वागत लिनं विरले स्वच्छे स्तो के थतपनोरवे ॥ ॥ ३७८ ॥ भल्लाते नर के ग्रीभेत लुनो यूनि मारुते ॥ तमोघ्नावन्हि सूर्ये दुबुद्ध केशवशंभुषु ॥ ३७९॥ तपस्वी ताप से दीने तर स्वीवेगि
॥ तेन व्यंजने कुदे तेमनी चुल्लिभिद्यपि॥ ३८ ॥ तोट्नं व्यथने तोत्रे दहने दुष्टचेत ॥ भल्ला ते चित्र के च मनोवीरपुष्ययोः ॥ ३८१॥ दर्शनं दर्पणे धर्मोपलब्ध्यो बुद्धिशास्त्रयोः॥ स्वप्न लोचन यो श्रदापिदेशन वर्मदेशयोः ॥३८॥ द्विजन्मा नौरद विप्रौदर्यामपुनरर्श सि॥ दुनीमा दीर्घको शी स्याद्देव नोऽथ देवनं ॥ ३८३॥ व्यवहारे! जिगीषायां क्रीडायां धमनोऽनले ॥ क्रूरे भस्त्राध्यापकेचधमनी कं धरा शिरा ॥ ३८४॥ हरिद्राच धावनंतुंगतौ। चथनंदनं इन्दोर द्यानेनन्दनस्तु तनये हर्ष कारिणि ॥ ३८५ नलिनंनीलिकातो यां बुजेषुन लिनीपुनः ॥ पद्माकरे गंगा ब्जिन्योर्निधनं कुल नाशयोः ॥ ॥१८६॥ निदानं कारणे दौतपसः फल सराव नेचप्रधानं युधिदारणे ॥३॥प्रधानंप्रकृतौ डावुत्तमे परमा त्मनि॥ महामात्रे प्रसूनं तु प्रसूते फलपुष्ययोः ॥ ३८८ ॥प्रज्ञानं जौ चिन्हेचं स्यात्प्रसन्नप्रसादयत् ॥ प्रसन्ना तुम दिया पवन युवल्लयौ ॥३८॥ वनं पुनरापा के पद्मिनी योषिदन्तरे॥अ ब्जिन्यां सरस्याच पावनजलकृच्छ्रयोः॥३९थापावकः जे या पावति॥ पावनी तु हरीतक्या पाठी नो गुग्गुल दुमे ॥ ३९१ ॥ पाठ के मीनभेदे च पिशुनः सूच के खले ॥ कार्पासपोर काम्या स्पिनं तु कुंकुम ।। ३९२ ॥ पीतनं हरिता लेस्यात्पीत दारुणि कुकमे ॥ पीतनः पुनरात्रापूतनातु हरीतकी ॥ ३९३॥ दुग्धदा वासुदे वस्य पृतनानी किनीचमूः ॥ सेना सैन्य विशेष श्वफालानो मासपाय येः ॥ ३९४॥ नदीजेऽर्जुन वृक्षेच फाल्गुनी पूर्णिमाभिदि॥भवनंसद्
पावकेसि