________________
हेमचंद्रनाना।३४
को-३ नेभावभंडनंकवचेयुधि॥३९५॥रवलिकारेभट्टिनीतुबाह्मण्योन् पयोषिति भावनावासनाध्यानलोकनाकारवांबुष॥३९६॥भू वात्मागुहिणेदेहेमदनःसिक्थके स्मरे॥रावसंतेधत्तूरेमलि नेकष्णदोषयोः॥३९॥मलिनीरजस्वलायोमेडनंतुप्रसाधनेगम डनोलंकरिष्णोस्यान्मार्जनोलोप्रशारिख नि॥३९॥मार्जनेशुद्धि करणेमार्जनामुरजध्वनौमालिन्युमायोगेगायीचंपारत्तपभेदों ॥३९॥मालिक्यामिथुनंराशीमिथुनपुस्त्रियोगे मंडनरक्षणे सौरमेहनमूत्रशि भयोः॥४०॥मैथुनरतसंगत्यार्यमनयमबंध योःयापनकालविक्षेपेनिरासेवत नेपिच॥४०॥योजनेतुचतुः क्रोश्यांस्याद्योगपरमात्मनोःगरसनध्वनितेस्वादेरसज्ञारास्नया रपि॥४शरंजनरंजकेरक्तचंदने प्यथराजिनीमंजिष्ठारोचनीनी लीगंडासुरजनीनिशि॥४ालासानीलीहरिदासराधनप्राप्तिनो षयो।साधनेरेचनीगन्द्रादतीरोचनकात्रिरत्॥५४॥रोदनत्व श्रुणिकदेरोचनःकूरशाल्मलीगरोचनारक्तकल्हारेगोपिन्तेवरयो विति॥४०॥लंघनभोजनसागेलवनेक्रमणेऽपिचाललामवत्क लामा चिन्हेशृंगपताकयो:॥४०॥रम्येप्रधानेभूषायांपुंड्रेपच्छ प्रभावयोगाललनास्त्रीनारीजिव्हालांछन लक्ष्यसैजयो:nessnली गलीबलभद्रेस्पान्नारिकेलेल्यलेखनंगभूछेदेलिपिन्यासेव्यस नंनिफलोद्यमे॥॥दैवानिष्टफलेसक्तौस्त्रीपानमृगयादिषु॥ पापेविपत्ताव भेन्यजनश्मश्रुचिन्हयोः॥४०९॥तेमनेऽवपवेका दौवमनंछने नेगवसनंछादनेवस्त्रावर्जनत्यागहिंसयोः॥४१० ॥वनंछेट्नेरीक नीतुगलतिकारावपनमुंडनेवीजाधानाथ वर्तनोपथि॥११॥वर्तनेतर्वापीठेचवनमाविमतारकेशार्दूलेगंध मार्जारेवामनोदिग्गजेऽच्युते॥४१॥रवकोडेवाहिनीतुसैनात हैदसिंधुषुपस्याहाणिनीतुनर्तक्या कमत्तस्त्रियोरपिशाविना नेकदकेय विस्तारक्रतुकर्मणिातुत्यमेदेरत्तभेदेशून्यावसरयो रhिreeविज्ञानकामणेज्ञानेविलग्नमध्यलग्नयोः॥विक्किन्नार