________________
mms
हेमचंद्रनानाथ१३५ जीर्णशीर्णाविलीनौलीनविद्रुतौ॥४१५॥विषघ्न शिरीषतरौदि षघ्नानिस्तामृता।विच्छिन्नंकुटिलेस्यात्समालब्यविभक्तपः। ४१६॥विमानदेवतागानेसार्वभौमगृहेपिचादिधान निकालेरणे भ्यर्सनेधने॥४१॥चेतनोपायविधिषप्रकारेवैरक तिमविपन्नोभु जगेनोविश्वशावन्हिचन्द्रयोः॥४ासमीरणेतीले दिलासा भोगिसर्पयोःविषयीविषयासक्ते वैषयिकजनेनु ॥४१९॥कामे विषयिहषीकेव्युत्स्थानप्रतिरोधनेविरोधाचरणेस्ररत्तोसमार धिपारणे॥४२॥ रजिन के शेजिनंभुग्न धेरक्तवर्मणिवेष्टनेस कुटेकर्णशष्कल्युष्णीषयोती।४२१॥ वेदना ज्ञाने पीडायोशयन स्वापशय्ययोःरतशमनस्तुयमेशमनंशीतहिंस:४४२२॥ असनं श्वासेश्वसन पवनेमदनम।।शकस्पा वॉशिनिमित्तशकुन रख ग॥४३॥शकुनिःरतगेकरणभेदेकौरखमातुल शतप्रीतुश्विभर ल्यांशस्त्रभेदकरजयोः॥४२४॥शासनंन्पदतोयाशास्त्रानालेख शास्तिषु।शिवरीकोडकोयट्यो मेऽपामार्गशैलयोः॥४३५॥रिद डीकुक्कुटेचित्रामलेरैवर्षिवहयोभीपारीचाणगशिसएक मुकेरिपे॥४२६॥श्लेभाधास्यान्मल्लिकायोकपिल कफाणिजयोः ।। शोचन संट्रेयोगेसवनस्नानयागयौः॥४२७ । सामनिर्दलने चापिर सद जनसानोः॥स्तन कंथनेमेघगर्जितेध्वनिमात्रयोः।।४२८॥ स्पर्शनहषीकेदाने स्पर्शचस्पर्शनोनिले।स्पेदनं श्रवणेतोयेस्यन्द्र नस्तिनिशेरथे।।४२९॥सेव्यानंछादनेवस्त्रेसमांनोदेहमारुते॥वणे भित्सत्समैकेषुसंतानोऽपत्यगोत्रयोः॥४३॥ संत तौदेवरक्षेषसंस्था नंत्वाकृतौमृतीचितुःपथेसनिवेशेसज्जन घदगुल्म॥४३१॥स ज्जनस्तकुलीनेस्यात्मन्ननापिचकल्पना से मजनु संघट्टिते. भिषवेसधिनीतगोः॥३२॥षाक्रांताकालदुग्धास्थापनतुनिवेश नपुंसवनेसमाधीचसाधनंसिद्धिसैन्ययोः।।४३३॥उपाये नगमे मेटेनिकलौकारकेवधादापनेमृतसंस्कारेप्रमाणेगमनेधने॥४३४॥ सकर्मापोगभेदेस्यात्सक्रियदेव शिल्पिनि।सुदामापर्वतेमेधेसुध