________________
का-३
हेमचंद्र नानार्थ१३६ न्वात्वष्टधन्विनोः॥ ४३५॥ सुपर्वापर्वणि शरेत्रिदशेवंशधूम यो सूच नास्यादभिनयेगंधनेव्य धनैदृ शिश॥४३६ ॥ सेवनंसवनेो पास्त्योः सेना नी: सैन्य पेहे ॥ हा पनोर्चित्री हि वर्षे हा दिनी वज्र विद्युतोः ॥ ४३७ ॥हिं डनक्रीडारताने ॥ त्रिस्वरनान्ताः ॥ नूपस्तु सै रि ॥ जलप्रायेऽप्य थावापः पानभेदाल बालयोः ॥ ४३८ ॥ प्रक्षेपे भाडपवने प्या क्षेपः परि भर्त्सने ॥ काव्या लेकर णाल ष्ट्योः स्यादा कल्पस्तु मंडने ॥ ४३९ ॥ क ल्पनेचाप्युपस्तु गुल्मिनीतुणभेदयोः ॥ उडुपःप्लवश शिनो कल्ला पो बर्हतूणयोः ॥ ४४० ॥ संहतौ भूषणे कां च्या कच्छपी मल्ल बंध के क मठेकच्छपीवीणा कशिपुर्भोज्य वस्त्र यो ॥ ४४१ ॥ एकैकस्मिन्द्व ये श्वापि काश्यपो मुनि मीनयोः ॥ काश्यप्युव्याकृतपस्त छाग के बल दर्भयोः॥ ४४२॥ वैश्वानरेदिनकरे द्विजन्मन्यतिथौग वि॥भागिने येऽष्टमा होवाथकुट पासुन ॥ ४४३ ॥ निः कुटेमानभेदेचकुण पः पूतिगंधिनि॥शवे जिव्हा पस्तु मुनिव्या प्रेही पिविडाल योः।। ४४४ पादपाः। द्रौपादपीठे पादपापादरक्षणे॥ रक्तपः स्याद्यातुधाने रक्तप: तुजलौकसि ॥४४५॥ विटपः पल्लवेस्त म्बे विस्तारेषि दुशाखयोः ॥ सुरूप रक्त बुधेर म्येना तरूपाभिरूपवत् ॥ ४४६॥ त्रिस्व र पान्ताः ॥ कँदैनः सर्षपनीपे कदंबंनिकुरंबके ॥कले बोनालि का शा के पृषत्के नोपपादपे ॥ ४४ ॥ कां दवः कलहं से र्नितंत्रः कुटिरोधसोः ॥ स्त्रि यांपश्वात्कटमा नौ प्रलंबस्त प्रलंबनं ॥ ४४८ ॥ दैत्यस्ता लोकुरःशा रवा मालवः स्यात्पयोधरे ॥ पुषेहार भेदे व भूजंबुस्तविकंकते ४४९ गोधूमान्दयधान्येच हेरेबः शौर्यगर्विते ॥ महिषेविघ्नराजे चारा त्रिस्व रबां ताः । रैभस्तुव धदयोः ।। ४५० ॥ त्वरा या मुद्यमे चाप्यात्मभूर्ब्रह्म णिमन्मथे॥ ऋषभः स्यादादि जिने तृषभे भेषजे स्वरे ॥ ४५१ ॥ कर्ण' रंध्रेकोल पुच्छे श्रेष्ठेचा प्युत्तरे स्थितः ॥ऋषभीतुभू ऋषभीतुणूक शिव्यां पुरुषा कार यो षिति ॥ ४५५॥ विधवाया सिराला यां कर भोम यष्ट्र के अंगुल श्र्वकृनिष्ठायामणिबंधस्य चोत रे ॥ ७५३॥ ककुभो वीणा प्र से वे रोग मे देऽर्जुनद्रुमे कुसुंभं तुशातकुंभे स्यालवायां कमंडली ॥। ४५४ ।