________________
हेमचन्द्रकोश-४० का णास्थितिः॥ संस्थापराधस्तमन्तुळलीकेविप्रियागसी॥४८॥ब लिःकरोभागधेयोतिपाद्योद्रिगुणोदमः॥वाहिनीपृतनासेनाबलेसै न्यमनीकिनी॥४॥कटकंध्वजिनीतनदण्डोनीकंपताकिनीराव रुथिनीचमूचक्रस्कंधावारोऽस्यतुस्थितिः॥४१॥शिविरंरचनातु स्याङ्होदंडाविकोयुधि।प्रत्यासारोन्यूहपामिस्सैन्यपृष्ठेप्रतिग्रहः ४११॥एकभैकरथाव्यश्वापत्ति पंचपरोतिकासेनासेनामवंग ल्मोवाहिनीपृतनाचमूः॥४१॥ अनिकिनीचपत्तेस्पादिभ्यास्त्रि गणैःक्रमाता दशानिकिन्यक्षौहिणीसजनन्नूपरक्षण॥ ४१३॥ जयन्तीपुनः केतुपताकाकेतनध्वजः॥अस्योचूलाबचूलारल्यामू
धिोमुखकूर्चकौ॥४१४॥गजोवाजीरथ पति सेनांगैस्याच्चतु विधा युद्धार्थचक्रवद्यानेशतांगस्यन्दनोरथः॥४१५॥सक्रीडार्थ पुष्परथोदेवार्थस्तुमरुद्रथःगयोग्योरथोवेनयिकोऽवस्थ परिघा तिकः॥४१॥करिया प्रवहणेडयनस्थगर्भकः॥अनस्तशक टोथस्पात्रीकंबलिवाहा॥४१॥अथकाम्बलवावाधार स्तैस्तैःपरिर तेरणासपांडुकम्बलीयस्यासबीतःपांडकेवलै-०१८ सतुपोवैयाप्रश्नयोलतोटिपिचर्मणा॥रथांगरथपादारिश्चक्र न्धारापुनःप्रधिः॥४१॥ नेमिरक्षाग्रकीलेवण्याणीनाभिस्तपिडि कागयुगन्धरंकूवरस्याद्यगमीशान्तबन्ध ।।४२०॥युगकीलकर तशम्पाप्रासङ्गस्तयुगान्तरं।अनुकर्षोदावधःस्थन्धुर्वीयानम् खवधूः॥४२१॥ रथगतिस्तुवरुयोरथाडानिल पस्कराः॥शिविर कायाध्ययाने श्रदोलाप्रेवादिकाभवेत॥४२२॥वैनीतकंपरस्परावा हनंशिविकादियानंयुग्यपत्रवाांवावाहनधोरणे॥४२३॥ नियन्ताप्राजितायन्तासूतःसव्येष्टसारथी दक्षिणस्थचेतारौ सत्तारथकुटुंबिकः॥४३४॥रथारोहिणितुरथीरथिकोरथिरोर थी। अश्वारोहवश्ववार सादीचतरगीचसः।।४२५॥हस्स्यारोहेसादि पंतमहामातनिषादिनः॥आधोरणाहस्तिपकगजाजीवेभपाल र का:॥४२॥ योद्धारश्चभदायोधाःसेनारशास्तसैनिकाः॥सेनायां ।
मतपवियाप्रमाणानिमिरक्षाग्रकीला आयुगकील