________________
हेमचन्द्रकोश३९ सैनानीदण्डनायक ॥३८॥स्थायुकोऽधिकतोग्रामगोपोग्रामेषुभू रिखास्यातामन्त पुराध्यसोन्तर्वशिकावरोधिकौ॥३०॥शुद्धगन्तः स्यादन्तःपुरमवरोधोऽवरोधनासौविदल्ला कंचकिन स्थापत्यारसौर विदाश्वते॥३९॥षण्वेवर्षवर-शत्रौषतिपसपरोरिपुः॥शात्रवनस्य वस्थातापत्यनीकोभियात्यराः॥३९२॥दस्युस्सपत्नो सहनोविपक्षो हेषीदिषन्पैहितोजिघांसुः॥दुहेपरेपथकपंथिनौतिवत्यर्थ्य मित्रावभिमात्यराती॥३९॥वैरविरोधोविद्वेषोक्यस्यरसेवयास हत्॥स्निग्धस्सहचरोमित्रस खासख्यंतुसौहद॥३९॥ सौहा ईसाप्तपदीनमैन्यजाणिसङ्गत।आनन्दनन्त्वाप्रच्छन्नस्या सभाजनमित्यपि॥३९५॥विषयानन्तरोराजांशत्रुर्मित्रमतःपरं
उदासीनःपरतर पाjिाहपृष्ठतः॥३९६॥ अनुवृत्तिस्त्वन रोधोहेरिकोगूढपूरुषः॥ प्रणिधिर्यथाईव वसपीमंत्रविच २॥३९॥वातायन:स्पसचारआप्तप्रत्ययितौसमौ सत्रिणि स्याइहपतिर्दृतस्सन्देशहारकः॥संधिविग्रहयानान्यासनद्वे धाप्रयाअपिषिङ्गणाःशक्तयस्तिस्त्राप्रभुत्वोत्साहमन्त्रजाः॥ ३९॥सामदानभेदण्डाउपायाःसामसान्त्वन।। उपजापःपुन: दोदण्डस्यात्साहसंदमः॥४०॥प्राभतंढौकनलंबोत्कोरकोश लिकामिषे उपाचारस्त्रानन्दाहारोग्राह्यायनेअपि॥४०१॥मा योपेक्षेन्द्रजालानिस पायाइमेत्रयः।मृगयासःस्त्रियापानवा पारुष्यार्थदूषणे॥४२॥ दण्डपारुष्यमित्येतद्धेपन्य सनसप्तकं पौरुषविक्रम शौर्येशोटीर्यचपराक्रम॥४३॥ यत्कोषद एडजेतेजःसप्रभावाप्रतापवताभियाधर्मार्थकामेश्वपरीक्षार यातुसोपधा४०४॥ तन्मत्राद्यषडक्षीणंयत्ततीयायगोचरः॥रह स्यालोचनंमत्रारहश्छन्नमुपव्ह४०५॥ विविक्तविजनैकान्त निः शलाकानिकेवल।गुह्येरहस्यन्यायस्तदेशसभेजसं४०६ कल्याभ्रेपोनयोन्याय्यंतचितंयुक्तसांप्रतेलभ्यंप्राप्त जमाना भिनीतोपयिकानिच॥४०७॥प्रक्रियावधिकारोग्यमय्यादाधार