________________
हेमचन्द्रको मन्दोदरी सतः ॥ ३००॥ अजातशत्रुः शल्यारिर्धर्मपुत्रो युधिष्ठिरः।। को जमीढो भीमस्तमरुत्पुत्रो को दरः ।। ३७१॥ किमर की चकव कहिडंबानां निसूदनः ॥ अर्जुनः फाल्गुनः पार्थः सव्यसाचीधनंज यः ॥ ३७२ ॥ राधावेधी कि रिट्यैद्रिर्जिष्णुः श्वेतहयो नरः ॥ बृहन्नलो गुडा कैशः सुभदेशः कपिध्वजः। ३७३ ॥ वीभत्सः कर्णजित्तस्य गांडीवं गाडिवंध नुः॥ पांचाली द्रौपरी कृष्णा सैरंध्री नित्य यौवना ॥ ३७४॥ वेदिजाया ज्ञसेनी च कर्णश्वपाधि पोंगराट्। राधासनो कतनयः कालपृष्ठतुत हुनु । ३७५॥ श्रेणिक रक्त भंभासारो हाल रस्यात्मात् वाहनः॥ कुमा रपालौलुक्य राजर्षिः परमार्हतः॥ ३७६ ॥ मृनस्व मोक्तो धर्मात्मा मारिव्यसनवारकः ॥ राज बीजी राजवंश्या बीज्य वंश्यौ तु वंशजे ॥ ३७७॥ स्वाम्यमात्यःसहत्को शो राष्ट्र दुर्गबला निच॥ राज्यागानि प्रकृतयः पौराणांश्रेणयोऽपिच ॥ ३७८ ॥ तंत्र स्वराष्ट्र चिंतास्यादावाप स्त्वरिचिंतनं ॥ परिस्पन्दः परिकरः परिवारः परिग्रहः ॥ ३७९ ॥ परिच्छ दःपरिवर्ह स्तन्त्रोपकरणेअपि ॥ राजशय्याम हा शय्या भद्रासनंनु पासनं ॥ ३८ ॥ सिंहासनं तुत जैमच्छत्रमात पवारणं ॥ चामरे बाल व्यजनंरोम गुच्छ ः प्रकीर्णकं ॥। ३८ १।। स्थगीतांबूल करंको भृंगारः कनका लुका भद्र कुंभःपूर्ण कुंभः पादपीठे पदार्शनं ॥ ३८२॥ अमात्यः सचिवो मन्त्री धीस रस्सामवायिकः॥ नियोगी कर्म्मसचिव आयु तो व्यापृतश्व सः॥३३॥ दूष्टातुव्यवहाराणां प्राड्रिवाको सदर्श कः ॥ महामात्रः प्रधानानि पुरोधा रक्त पुरोहितः॥ ३८४॥ सौ बस्तिको 'थारस्थः क्षत्तास्याहार पालकः।। दौवारिकःप्रती हा रोवेन्यु सा रक दंडिनः ॥ ३८५॥ विरिनीकस्यः स्यादध्यक्षाधिकृतौस मौ ॥पौरोगवस्तू दाध्यक्षः दस्त्वौ नि कोगुणः ।। ३८६ ॥ भक्ष कार रसूपकार स्तूपारा लिक वल्लभाः ॥ भौरिकः कनकाध्यक्षो रूपया ध्य क्ष रक्तनैष्किकः॥ ३८७॥ स्थानाध्यक्ष स्थानिक रस्याच्छुल्काध्यक्ष स्तं शौल्किकः ॥ शुल्कस्त घट्टादिदेयं धर्माध्यक्ष रक्त धार्मिकः ३८ धर्म्माधिकरणीचाथ हट्टा ध्य सोऽधिक र्मिकः। चतुरङ्गबलाध्यक्ष
Roby
का. ३