________________
हेमचन्द्रकोश ६४
को·४ बिषःक्ष्वेडोर सस्तीक्ष्णंगरलो यहलाहलः॥२६॥ वत्सनाभः का लकूरोवत्रः प्रदीपनः। सौराष्ट्रिकः शौल्किकेयः का का लोटा रदो पिच॥ २६॥अहिच्छत्रो मे कुष्ट बालूकनन्दनाः॥ कैराट को हैमवतो मर्कटः करवीरकः॥ २६३ ॥ सर्षपी मूलको गौराई कः स तुककर्द्दमैौ अंकोलुमार कालिंग शृद्धिको मपुसिक्थकः २६४ इन्टोलाङ्गलिको विस्फुलिङ पिङ्गल गौत्तमाः। मुस्त को दाल दे तिस्थावराविषजातयः॥२६५॥ कुरख्याद्या अग्रवीजा मूल स्तू सलाद पर्व योनयइवाद्या स्कन्दजाः सल्लकीमुखाः ॥ २६६ ॥ शाल्यादयो बी जरुहाः समूळ जास्तृणादयः स्युर्वनस्पतिकाय स्पषडेते मूल जातयः॥२६॥ नीलगुरुमिर तर्जः सुद्र की टोव हिर्भवः पुल कास्तूभयेपि स्युःकी कसाः कृमियोनयः ॥ २६८ ॥ का
कीटो गण्डपट्ः किंचुलुकः कुतः॥भूलता गण्डूपदी तु शि ल्यन पाजलौकसः॥ २७९॥ जलालो काजलू का चजली का जलस पिणी ॥ मुक्तास्फो दाब्धिमण्डकी युक्ति कम्बु रक्तचारिजः॥२७०॥ त्रिरेखः षोडशावर्त्तः शरवोऽपक्षुद्रकम्ववः ॥ श्रवन का सुल्लुक श्रवशम्बकास्त्वम्बमात्रजाः ॥२३१॥ कपईस्तहिरण्यः स्यात्पणा स्थिकवराट को | दुमानुदीर्घको शी पिपीलकस्तु पीलकः २०३ पिपीलिकातु हीना डी ब्राह्मणी स्थूलशीर्षिका ॥ घृते लीपिंगक पिशाथी प जिव्हा पदेहिका ॥ २७३॥ त्रपदी का लिक्षात रिक्षा यू काच षट्पदी ॥ पालिका महा भीरुर्गोमयेात्थातु गर्द भी ॥ २७४ मत्कुणरक्त कोणकुणउद्देशः किटिभो त्कुणैौ ॥ इन्द्रगोपस्तग्निरजो वैरारस्तितिभोग्निकः ॥२७५।। उर्णनाभस्तंतुवायो जालिको जा लकारकः ॥ मर्मर्कटकोन्द्रता लाला स्त्रावोष्टपाच्च सः ॥ २७६॥ कर्णजलौका तु कर्णकीटाशतपदी च सावृष्टि को डुणआल्यालि रलेत त्युच्छकेटकः ॥ २७७॥ भ्रमरा मधुकङ्गङ्गः चंचरीक शिल मुरखः। इंदिन्दिरोली रोलंबो हिरे फोः स्य षड ड . प्र यः ॥ २७८ ॥भोज्य न्तु पुष्यमधुनीखद्योतो ज्यातिरिङ्गणः॥पतङ्गः शलभः सुदा