________________
हेमचन्द्रकोश६५ को सरधामधुमक्षिका॥२७९ामाक्षिकादिमधुक्षौद्रंमधूछिष्टन्तुमिर क्थकोबर्बणामक्षिकानीलापुत्रिकातुपतनि का॥२८॥वनम सिकातुर्दशोदेशीतज्जातिल्पिकारातैलाटीवरटागन्धोलीस्पाची रीतुचीरिक।।२८१॥मिल्लीकामिल्लिकावर्षकरीभृङ्गारिकाचसाप. युतिरिहिस्तेऽस्मिनन्याला श्वापदोपिच॥२॥हस्तीमतंर गजगदिपकर्यानेकपामातङ्गवारणमहामृगसामयोनेयः स्त म्बरमद्विरदसिधुरनागदन्तिनोदन्तावलम्करटिकंजरकुम्भिपील वः॥२३॥भकरेणुर्गजस्यस्त्रीधेनुकावशापिचाभद्रोमन्द्रोम गोमिनश्चतस्त्रोगज जातयः॥२८४ाकलेप्यजातदन्तश्वस्वल्पा हुदामित्कुणः॥पंचवर्षागजोबाल स्यात्योतादशवर्षक:॥२८५ धि कोविंशतिवर्षस्यात्कलभत्रिशदन्दकः॥यूथनायोयूथपति मतभिन्नगर्जिती॥२६॥मदोत्कटोमदकले समाबुद्धान्तनिम्मे दौसिज्जितःकल्पितस्तिय॑ग्धातीपरिणतोगजः॥२८॥ज्यालोद
गजोगम्भीरवेद्यवमतीकुशः॥राजबाह्यःस्तूपबाह्यःसन्नाहा से मरोचितः॥२८॥उदग्रदन्नीषादान्तोवहनांघटनाघरामदोरानं प्रतिश्ववमथुःकरशीकरारादस्तिनासाकर शुण्डाहस्ती स्याग्रंतपुष्करअंगुलिःकर्णिकादन्तीविषाणौस्कन्धआसन २०० कर्णमूलचूलिकास्पादीषिकात्वक्षिकूरक अपांगदेशोनियाण गंडस्त कराकरः॥२९॥ अवग्रहोललातस्यादरारक्ष कुभयोरपः
कुम्भौतुशिरस पिण्डौकुम्भ योरन्तरविदुः॥२६२॥वातकुम्भस्तु तस्याधोवाहित्थंतुतनोप्यधाबालियाध-प्रतिमानपुच्छमूलतुपे चकः॥२०३।तभागःपुरोभागपक्षमागरकपार्थतः। पूर्वराज पादिदेशोगात्रं स्यात्पश्चिमोवरं॥२९॥बिन्दुजालपुनःपदारेख लोनिगडोन्दुकः॥हिंजीरश्नपादपाशोवारिस्त गजबंधभूः॥२९५ त्रिपदीगा योर्बधएकस्मिन्नवरेपिचातोत्रवेणुकमालानंबंध स्तम्भोकशःशृणिः।।६।।अपष्टत्वकुशंस्पायघातमकुशवारणं ॥निषादिनी पादकर्ममयतेवीतंतुनो ।२९७॥कक्षादृष्यावरत्रा