________________
e
magemaang
S
Aust
-
NET
...
हेमचन्द्रकोश६६ को-४ स्यात्कण्ठबंधःकलापकः॥घोटकस्तरगस्तार्दास्तुरंगोःश्वस्तरङ्ग
मा गन्धर्वोवासप्तवीतीबाहोबाजीयोहारः॥बड़वाना प्रसूर्वामीकिशोरोल्पवयाहयः॥२ जवाधिकरतजवनारथ्या वोढारयस्ययः॥आजानेयकलीनस्यात्तशास्तसैधवाः३०० बनायुना पारशीका काम्बोजाबाल्हिकादयः॥विनीतस्तुसाधुवा हीदुर्विनीतस्तमूकलः॥३०॥कश्य केशाहहहकावतें श्रीवत्स कहियः॥पंचभद्रस्त हृत्पष्ठमुखपार्वेषपुष्यितः।।३०२॥पुच्लोर खुरकशास्पैसितस्स्यादटमबलासितेतकर्ककाकाहौरखोगाई श्वेतपिंगले॥३३॥पीयूषवर्णराहःपीतेतुहारयोहयोतिष्णव, तुम्गादकियाहोलोहितोहयः॥३०॥आनीलरतनीलकाध्यति यूह कपिलोहयः।बोल्लाहरवयमेवस्यापोड़केसरबालधिः३०५ कुराहस्तमनाक्याडुः कृष्णाघोमवद्यादि।सुरुहकोगईभाभोवो रुखानस्तपाटलः॥३०॥ल्लाहस्तमनाक्यात:हष्णस्याद्यदि जाननि।उकनाहःपीतरच्छायामाबतकचित्॥३०॥धार सोच्छवि-प्रोक्तशोण-कोकनदच्छविहरित-पीतेदरितच्छायः समबहालकः॥३०॥पडलासितकाचाभौदलाश्चित्रितोहयः ॥यपुरश्योभमेधीयःप्रोथैमश्वस्यनासिका॥३०॥मध्यकश्यनि गालस्तगल्लोद्देशःखराशफाअधःपुच्छंबालहस्तोलागलं लोमवालधिः॥३०॥अपावृत्तपराहतलुठितानितुवेल्लिते॥धोरि तंवलितपुत्फत्तेजितोत्तेरितानिच॥३१॥गतयःपचधाराख्या स्तुरंगाणोकमादिमाः। तत्रधौरितकन्धौर्यधोरणंधोरितंचतत्॥ ३१२॥बभुकंकशिरिबक्रोडगतिबनितंपुनः॥अग्रकायसम्मल्ला सारकुंचितास्यनतत्रिक॥३१॥पूर्ततुलंघनपक्षिमगगत्यनहारेक उत्तेजितरेचितस्यान्मध्यवेगेनयागतिः॥३१॥ उत्तेरितमपुकठर मास्कन्दितकमित्यपिउल्लत्योत्सत्यगमनकोपादिवातिलै पदैः ॥३१॥आश्वीनोध्यासयोवनदिने नकेनगम्यताकवीखलीनेक विकाकवियमुखयंत्रण।शक्षापेचोगीवत्रवस्यततलिकातलसारक।