________________
हेमचन्द्रकोश ६३
कान्छ पीत तंडुला ॥२४२॥ साकृष्णा मधुका रक्ता शौधिका मुशटीसिता ॥ पीता माधञ्यथोद्दालःकोद्रवः कोरदूषकः || २४३ ॥ चीनकस्तुका ककङ्गर्यवनाल स्तुयोनलः॥ जूर्णाव्हयो देव धान्येोन्याचा ज पुष्पिका ॥ २४४॥ शणं भङ्गा मातुलानी स्यादुमा तुसुमा त सी ॥ गवे धुकागवेधस्याज्जर्तिलो रण्य जस्तिलः॥२४५॥ षण्डतिले तिलपि नस्तिल पेजोऽथ सर्षपः । कदम्ब कस्तन्तु भोग्य सिद्धार्थः श्वेतस र्षपः ॥ २४६॥ माषादयः शमीधान्यशूकधान्येयवादयः॥ स्यात्सस्य भूकं किशारुः कणिशंसस्यशीर्षकं ।। २४७॥ स्तवस्तु गुच्छो धान्या देनलिकाण्डो फल स्क्तसः॥पलःपला लो धान्यत्व तु षो से क डंकरः॥ २४८ ॥ धान्यमावसितं रिद्धं तत्पूतं निर्वृसीह ॥ मूल पत्र करीराग्रफल काण्डाविरूद्धकाः ।। २४९॥ त्वक्पुष्पंकबकेशा कंदश धा शिशुकंचतत् ॥ तण्डुलीयस्तंडुलेरो मेघनादोल्य मारिषः ॥२५० विम्बीरक्तफलापीलुपर्णी स्यात्तुण्डिकेरिका ॥ जीवन्ती जी बनी जीवाजीव नीयामधुन वा ॥ २५१ ॥ वास्तु कन्तु क्षारपत्रं पालेक्यांम धुसूदनी ॥ सोनोलसुने |रिष्टो मे,च्छ कन्दो मदोष ध।। २५२० म हा कन्दोर सोनो न्योगज्जनो दीर्घपत्रकः॥ भृङ्गराजो भृङ्गर जो मार्क बः केशरञ्जनः॥२५३॥ काकमाचीवायसी स्यात्कारिवल्लः कठिल्ल कः॥ कुष्माण्डकस्तुकक्करुः कोशात की पटोलिका ॥ २५४ ॥ चिभै टी कर्कटी बालुक्ये वस्त्रिपुसी च सा ॥ अर्शोघ्नः सूरणःकन्दो ट ङ्गवेरकमाकं ॥ २५५॥ कङ्कटकः किलास चस्तित्तपत्रः सुगन् ॥मूलकंतु हरि पर्णसे कि मेहस्तिदन्त कं ॥ २५६॥ तृणंना रादिचशष्यन्तु तन्नवं ॥ सौगन्धिकंदे वजग्धम्पोरं कन दर्भः कुशःकुथो वर्हिः पवित्रमथतेजनः ॥गुन्हे नन्ता शन पर्विका ॥ २५८ ॥ हरिवाली रुहा ॥ हरिताली रुहा "कुरुविन्दो मेघनामा मुस्तन्द्रागस्तु धमनिः तात्तमा॥२५॥ बल्लवजातुल पोथेक्षुः स्याद्वसालोऽसि पत्र लंतु मोरटे ॥२६॥ काशि ॥भेदाःकान्तार पुंड्रायास्तस्यम् वषीको घास स्तयव संतृणमर्जुनं ॥
ગામ
..दनीवा रोहिषे २५७ मुंजः शरोदुर्वा त्व
19: