________________
हेमचन्द्रकोश ५ को.४ स्यात्कावेरीत्व जान्हवी॥१५॥करतोयासदानीराचन्द्रभागातु चन्द्रिका॥वासिष्ठीगोमतीतुल्येब्रह्मपुत्रीसरस्वती।।१५१॥बिपा विपाशार्जुनीतुबाहुदासैतवाहिनी वितरणीनरकस्थास्त्रोतोंभ सेरणस्वतः॥१२॥ववाहःपुनरोघरस्यारेणीधारारयवसः घट्ट स्तीर्थावतारेवरद्वौपूर-प्लवश्वसः।।१५३॥पुरभेदास्तुचक्राणिभ्रमा स्तुजलनिर्गमाः॥परीवाहाजलोच्लासा:कूपकास्तबिंदारकाः।१५४ प्रणालीजलमार्गोऽथपानंकुल्याचसारणिः। सिकताबालकाविर न्टौपृषत्पृषतरिघुषः॥१५५॥जम्बालेचिकिलोपेक कद्दमश्वनि षहरः शादोहिरण्यबाहकशोणानदेपुनर्वहः॥१५६॥भिद्यउद्य स्तरस्वश्विद्रहोगाधजलोहुदः॥कूपरस्यादुदपानोंधुःप्रर्हिर्नेमीतु तत्रिका॥१५०ानान्दीमुरबोनान्दीपटोबीनांहोमुखबंधनाआर हावस्तुनिपानेस्यादुपकूपे यदीर्घिका॥१५॥वापीस्यादुपकूपे तुचूरीनूटीचचूतकः उहाटकंपदीयन्त्रपादावर्ता:रघट्टकः१५८ अखातैतुदेवरवातेपुष्करिण्यातुखातकापद्याकरस्तडागरस्या कासार सरसीसरः॥१६॥वेशन्तःपल्बलोल्पतत्परिवारखे पखासके स्यादालवालमाबालमावापस्स्थानकंचसः॥१६॥ आधारस्त्वम्भसाबन्धोनिर्झरस्तझर-सरि उत्सस्त्रवःप्रल वर्णजलाधाराजलाशया:॥१६॥वन्हिहनानुहिरण्यरेतसौध नन्जयोहव्यहविर्हताशनः॥रुपीरयोनिर्दमुनाविरोचनाशुशुस णिश्छागरेथस्तेनूनपात॥१६३॥ कशानुवैश्वानरवीतिहावापाक पिःपावकचित्रभानू अप्पिनधूमध्वजकृष्णवाचिपच्छमी गर्भतमोनाशकाः।।१६४॥शोचिष्कश चिहतबहोपर्वधाःसप्तम
ज्वालाजिव्हाज्वलनशिरिखनौजागवितिवेदाः।बर्हि शु भानिलसखवस रोहित चाश्रयाशीवायोतिर्दहनबदुलौह व्यवाहोनलोऽग्निः॥१६॥ विभावसुस्सप्तादचिःस्वाहानियोर प्रियास्यतु।और्व संवर्तकाम्यग्निर्वाडवोवडवामुरवः॥१६॥ देवोदावोवनवन्हिमेघवन्हिरिरंदमः॥लागणस्तकरीषाग्निःकु