________________
हेमचन्द्रकोश ५७ को १ स्फटिकाविमौक्तिजमौक्तिकमुक्कामुक्ताफलंरसोइय॥१३४॥ नीरवारिजलन्दलंकमुदकंपानीयमम्भःकुशंतोयंजीवनजीवनी यशलिलार्गास्यम्बुवा-शम्बरंक्षीरंपुष्करमेघपुष्पकमलान्यापः पयःपायसीकीलालभुवनंवनंघनरसोयादोनिवासोऽमृत॥१३५ कुलीनसंकबन्धचमाणदंसर्वतोमुख।आस्थाथास्थागम स्ताघमगाधंचातलस्मृशि॥१३६॥निम्नंगभीरंगम्भीरमुत्तानंतद्वि लक्षण||अच्छंप्रसन्नेप्रच्छंस्यादाविलंकलुपंचतत्॥१३शाअवर श्यायस्तुतुहिनपालेयमिहिकाहिमास्यान्नीहारस्तुषारश्चहिमा नीतुमहहिम॥१३॥पारावारस्सागरा वारपाराकूपारादथ्यर्ण बाबीचिमाली।यादत्रोतोवानंदीश-सरस्वामिन्यूटन्वन्तीमित दुःसमुद्रः॥१३॥आकरोमकराट्रनान्जलान्निधिधराशया-टूि पान्तराअसंख्यास्तेसप्तैवेतितुलौकिकाः।।१४०॥लबणसीरध्या ज्यसुरेशुस्वादुवारयः।तर भावीच्यूर्युत्कलिकामहतित्वि ह॥१४ालहय्युल्लोलकल्लोलाआवर्तःपयसांभ्रमः॥तालूरोवो लकश्वासोबेलास्याहृदिरम्भसः॥१४२॥डिंडिरो ब्धिकण-फेनो बद्धदस्थासकोसमी मर्यादाकूलभूःकूलप्रपात कच्छरोदसी ॥१४३॥तटतीरंप्रतीरंचपुलिनतन्जलोछूितासैकतंचान्तरीय न्तुद्वीपमंत लेत॥१४४॥तत्परंपारमवारंवाक्पात्रंतदन्त गानदीहिरण्यवर्णास्याद्रोधीवकातरंगिणी॥४४५॥सिन्धुस्सवर मिनीवहाच द्रदिनीस्रोत स्विनीनिम्नगास्रोतोनिरिणीसरिञ्चत दिनीकूलकषावादिनी।कीपवतीसमुद्रयिताधुन्यौत्रवेती सरस्वत्योपर्वतजापगाजलाधिगाकुल्याचजम्बालिनी॥१४ाग गात्रिपथगाभागीरथीत्रिदशदीर्घिकात्रिोताजान्हवीमन्दाकिनी भीष्मकुमारसः॥१४॥ सरिहराविष्णुपदीसिद्धस्व स्वर्गिरवापगा ॥ऋषिकुल्योहेमवतीस्वर्वापीहरशेखरा।।१४ायमनायमभगि नीकालिन्दीसूर्याजायमिःखेदुजापूर्वगंगानर्मदामेकलादिना ॥१४॥ गोदागोदावरीतापीतपनीतपनात्मजा॥शुतुद्रिस्तशतद्रुः