________________
हेमचन्द्रकोश ५६ को । कास्येविद्युत्रियघोषप्रकाशवंगशुल्वजा घण्टाशब्दमसराव्हें रमणलो हजमलं ॥१५॥ सौराष्ट्रकेपच्चलोहवर्तलोहन्तवर्तकंग पारदःपारतः मनोहरलीनरजमल॥११६॥अनकंस्वच्छपत्रनेमे पाख्यगिरिजामलस्त्रोतोजनन्तुकापोतसौवीरंकृष्णयामुने१७ अयतत्थंशिखिग्रीवंतत्याञ्जनमयूरके॥ मूषातुल्यंकास्पनीलं हेमतारंवितुन्नकं ॥१८॥स्यात्तुकप्परिकातुथममृतासड़मेजने ॥र सगर्भतार्यशैलतुस्थादाझेरसोद्भवे॥१०॥पुष्पाजनीति
पौष्पकपुष्पकेतचामाक्षिकन्तुकदम्बस्याञ्चकनामाजनाम के॥णानाम्यानटीज कामारिस्तारिविरमाक्षिक सौरासी पार्वतीकामीकालिकापर्पटीसती॥१२१॥ढकीतुबरीकंसोडवा कासीमृदाव्हया।कासीसन्धातुकासीसरेवेचरंधातशेरवर१२२ द्वितीयंपुष्यवासीसकेसकेनयनौषधीगन्धाश्माशुल्वपामाकुष्ठ] रिर्गन्धिकगन्धको॥१२३॥ सौगन्धिकशरकपुच्छोहरितालन्तुपिर ज्नविडालकविस्गन्धिखर्जूरवंशयत्रक॥१२४॥आलपीत नतालानिगोदल्लनटमण्डनावङ्गोरिल्ल महचाथमनोगुप्तामनः शिला॥२५॥करवीरानागमातारोचनीरसनेत्रिका नेपालीकुन रीगोलामनोव्हानागजिव्हिका॥१६॥सिन्दूरनागर्जनागरक्तंशंगा रसूषणाचीनपिष्टहंसपादकुरुविन्दतहिंगुलः॥१२७॥शिलाजतु स्यागिरिजमर्थ रैयमश्मजाक्षारस्काच कुलालीतुस्याचार व्याकुलस्थिका॥१२॥बोलोगन्धरस-प्राणपिण्डोगोयरसश्चसः औरत्ननसुमणिरत्रवैयेबालवायज॥१२९॥ मरकतन्त्वश्मग भंगारुत्मतहारन्मणिपारागेलोहितकलस्मीपुष्पारुणोपर ला:॥१३॥ नीलमणिविन्द्रनीलः सूचीमुखेतहीरकाबरारक रत्नमुरव्यवनपायूनामाच॥१३१॥ विराटजीराजपट्टोराजाव तो विद्रुमः॥रक्ताङ्गीरलकन्दश्वप्रवालंहेमकन्दलः॥१३२॥ सूर्यकान्तःसूर्यमणि सूर्याश्मादहनोपमः॥चन्द्रकान्तश्चन्द्रम' णिःचान्द्रश्चन्द्रोपलवसः॥१३३॥ क्षीरतैलस्फटिकाभ्यामन्यौरखर