________________
हेमचन्द्रकोश ५५
को. ४
चलंगणा रत्नसानुरसुमेरु स्स्वरस्वर्णिकाञ्च न तो गिरिः॥ शृ ङ्गन्तु शिरवरं कूरं प्रपातस्त्वत टोभृगुः॥ ३८ ॥ मेखलामध्यभागो ट्रैर्नितम्बः कटकश्र्व सः ॥ श्री स्यात्कन्द रोखात त्रिले तु गव्हरेरा हा द्रोणी तु शैल यो सन्धिः पादाः पर्य्यन्त पर्वताः ॥ दन्तका स्तव हि तिर्यक प्रदेश निर्गता गिरेः॥१००॥ अधित्य को र्ध्वभूमि स्यादधोभूमिरुपत्यकास्नुःप्रस्थस्सानुरश्मा तु पाषाणः प्रस्तरो हषत ग्रानाशिलो पलोग ण्डशैला स्थूलो पलाश्रयुताः॥ स्यादा करः खनिःखानिज्जाधातुस्तुगे रिकं ॥ १०२ ॥ शुकुधातौ पाक शुक्ला कठिनी खटिनी रवी ॥ लोहंकालाय संशस्त्र पिण्ड पारशव धनं। १०३ ॥ गिरिमारशिला सारंतीक्ष्ण कृष्णा मिषेअयः । सिंहा नधूर्नमण्डूरसरणान्यस्य किट्टके ॥ १०४ ॥ सर्वच्च तैजसं लोह वि कारस्त्वय से कुशी ॥ ताम्त्र से च्हमु शुल्वरक्तं दाष्ट मुदुम्बरं । १०५॥ मेोच्छंश बरभेदारव्यं मर्कटास्यकनी पसं॥ब्रह्मवर्द्धनेव रिसी ससीपत्रकं ॥ १०६॥ नागगडूपद्मवंव सिन्दूरकार
बई स्वर्ण रि योगेष्टे यवनेष्टसुवर्ण ॥ १०७ ॥ त्रपुः स्वर्ण जनागजी वने मृहद्ध रंगे गुरुपत्र पिच्चटे ॥ स्याच्चक्रसंज्ञेतमरेच नागज कस्ती र मालीन क सिंहले अपि ॥१०८॥ स्याद्वप्यकलधौत ताररजतश्वेता निदुर्वर्णक रखर्जूरच हिमांशु हंस कुमुदा भिख्यं सुवर्णपुनः ॥ स्वर्णहेमहिरण्यहार केव सून्यष्टापद का चने कल्पा
कनकं महारजतरै गाडे. गुरुवमाण्यपि ॥१०९॥ कलधौतले हो तुम बन्हिबीजान्यपिगारुडङ्गैरिकजातरुपे ॥ तपनीय चामीकर चंद्रभर्मार्जुननिष्क कार्त्तस्वर कर्बुराणि ॥ ११ ॥ जाम्बूनदंशातकुम्भ रजतं भूरिभूत्तमं ॥ हिरण्यकोशाः कुप्या नि हेम्नि रूप्येकता कृते । । १११ कुप्यन्तुतहूयादन्य हृष्यंत हूय माहतं ।। अलंकार सवर्णन्तु शृङ्गी कनक मायुधं ॥ ११ ॥रिजते च सुवर्णन्तुष्टेि घन गोलकः ॥ पित्तलारे यार कूटः कपिलोहं सुवर्णकं ॥ ११३॥ ररीरी री चरीतिश्वी तलो हंसु लोहकं ब्राह्मी तु राज्ञी कपिलाब्रह्मरीतिर्महेश्वरी ॥११४॥