SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ देमचन्द्रकोश५९ को.४ कूलस्त तुषानलः।।१६॥सन्ताप संज्वरोवाष्यंकृष्णाजिव्हाःस्यु रर्चिषःति कीलाशिरवाज्यालार्चिलकामहत्यपि॥१६॥स्फ लिङ्गोऽग्निकणोलानज्वालोकालातमुल्मकं धूमत्स्याद्वायुवा दोग्निवाहोदहनकेतन॥१६णाअम्भसूकरमालश्वसूरीजीमूत बाह्यपिातडिदैरावतीविद्यचलाशपाचिरप्रभा॥१७॥आकालि कीशतवादाचच्चलाचपलाशनिः सौदामिनीक्षणीकानहादिनी जलबालिका॥१७१॥वायु समीरसमिरौपवनाशुगौनभाश्वासे नभस्वदनलस्वसनारसमीरणावातोहिकान्तपवमानमरुत्व कम्पना कम्पाकनित्यगतिगन्धवहनमन्जनाः॥१७॥मातरि श्वाजगत्त्राणःपृषदश्वोमहाबलः।मारुतःस्पर्शनोदैत्यदेवो झासवृष्टियुक्॥१७॥पाणोनासाग्रहनाभिपादाइष्टान्तगोचरः ।।अपानपवनोमन्यापृथ्षान्तपार्मिगः।।१७४ासमान सन्धि हनाभिषदानोहच्छिरोन्तरे।सर्वत्वग्नुतिकोन्यानइत्यने पर बायवः॥१७॥अरण्यमटवीसत्रंबायचगहरूषः॥कान्त रविपिनकक्ष स्यात्षेडका ननवन॥१७॥ट्वौदाव-प्रस्तारस्तुत गारव्यांऋषोऽपिवाअपोपाभ्यांवनेबेलमारामानिमेवने।।१७ निष्कुटरतगृहारमोबाह्यारामस्तुपौरकः॥आक्रीड-पुनरुद्या नंरातात्वन्तःपुरोचित॥१८॥ तदेवप्रमदवनममात्योदेस्तुनिर कुटावासीपुष्पाइसाचासोक्षदारामःवसेदिका।॥१७॥ोगः शिरवरीचशारिवफलदावद्रिहरि गुमोजीर्णोद्रविस्पीकुदिति रुहकारस्करोविष्टरः।। नंद्यावर्तकरालिकौतरूबसूपर्णीपुलाक प्रिय सालानोकगच्छपाटपनगारूसागमोपुष्पदः॥१८०॥कुन्न निकुन्जकुण्डझारस्थानेस्तान्तरे।पुष्पैस्तुफलवान्वक्षोमान सत्योविनातुतैः॥११॥फलवान्वनस्पतिरस्यातूफलावैध्य फले अहिः।फिलबध्यस्त्वमकेशीफलवानफलिनःफली॥१८२॥औष धिस्स्यादोषधिस्तफलपाकावसानिका॥शुपोह्रस्व शिफाशारकन ततिव्रततिलता॥१३॥वल्यस्यात्तुप्रतानिन्यागल्मिन्युपलवीरुधः।
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy