________________
हेमचन्द्रकोश ७९९
को ६ प्रन्यंचितं स्यादूर्ध्वक्षिप्तमुचितं॥ नुन्ननुत्रास्तनिष्ठयूतान्यावि क्षिप्तमीरितं ॥ ११८ ॥ समेदिग्धलिप्ते रुग्णभुग्ने रुषितगुण्डि । गूढ गुप्ते चमुषितभूषिते गुणिता हते ॥ ११९ ॥ स्यान्निशा नशि वंशातनिशि तेजित ॥ तुरतच्या रतौहीत ही णौ तुल जिते ॥ १२० ॥ सं गूढः स्थात्संकलिते से योजित उपाहिते । पक्के परिणतं पा केसी राज्यद्विषां
१२१॥ निष्यकं कथिते पुष्टष्टद्ग्पे पिता रामाः॥ तनू एतष्टौ विद्वे छिद्रित धितो॥१२२॥ सिद्धे निर्वृतनिष्यन्नै बिलीने दिव तद्रुतौ ॥ उतंप्रातंस्यूतमृतमुतंचनन्तु सन्त ते ॥ १२३ ॥ पारितं दारित भिन्ने विदरः स्फुटनैभिदो ॥ अङ्गीकृतं प्रतिज्ञानमूरी तोरी रुते ॥ ॥ १२४॥ संयुतमभ्युपगतमुररीकृतमाश्रुतं ॥ संगोर्ण विश्रुतं वद्धि लूनं हितदितं ॥१२५॥ केतिंखण्डितं तृणकृत्तं प्राशंतु भावितंगर लब्धमासादितंभूतंपतिवेगलितं च्युतं ॥ १२६॥ त्रष्टं भ्रष्टस्कन्नपन्ने संशितं तु सुनिश्वितं मृगितमार्गितान्विष्टान्वेषितानिगवेधिते ॥ ॥१२७॥ तिमिते स्तिमित किन्न साहूट्रा का रस मुन्नवत् ॥ प्रस्थापितं प्रतिशिष्टंप्रतिहतप्रेषितेअपि ॥११८॥ ख्यातेप्रतीतप्रज्ञातवित्रत्र चितविकताः ॥ तप्ते सन्तापितोदूनो धूपायितश्वधूपितः ॥ १२९ ॥ शी नेस्त्यानमुपनत स्तूपसन्नउपस्थितः॥निर्वात स्तुगते बाते निर्वा णः पावकादिषु ॥१३॥ प्रवृद्धमेधितं प्रौढं विस्मितांतर्गते समे ॥ उ हू तमुहगूनहन्ने मी तुमूत्रि ते॥१३१॥ विदितंबुधितं बुद्धज्ञासि तगते अवात मनितंप्रतिपन्नंच स्यन्नेरीणं स्रुते ॥१३२॥ गुप्तगो पापितत्राता वितत्राणानिरक्षिते। कर्मक्रियाविवाहे तु म्पून्यात्वा स्यानिलसण १३३॥ कार्मणं मूलक मथिसेवन नवेश क्रियाप्रति बन्धेप्रतिष्टम्भः स्यादास्यात्वासनास्थितिः॥१३७॥ परस्परंस्यादन्यो न्यमितरेतरमित्यपि॥आवेशा टोपी संरंभे निवेशोर चना स्थितौ ॥१३५ निबंधोऽभिनिवेशः स्यात्प्रवेशोन्तर्विगाहनं ॥ गतौवीरखा विहारे प परिसर्पपरिक्रमाः १३६॥ ब्रज्या टाट्यापर्यटनं च त्वर्थ्यापथस्थि तिः ॥ व्यत्यास स्तविष यसो वैपरीत्य विपर्य्ययः ॥ १३३ ॥ व्यत्ययोध्य