________________
हेमचन्द्रकोश ५३
का।
सद्यनि॥६॥गर्भागारेपबरकोबासौकःशपनास्पदभांडागारंतु कोशस्स्याञ्चन्द्रशालाशिरोगृह॥६॥ कुष्यशालातुसंधानीकायमा नंतृणौकसीहोत्रीयंतुहविगैहप्राग्वंशःप्राग्यविर्गहात्॥६॥आ थर्वणशान्तिगृहमास्थानगृहमिन्द्रकातैलिसालायन्त्ररहमरिष्टं सूतिकागृहं॥६॥सूदशालारसंक्तीपाकस्थानमहानसाहस्तिशा लातुचतुरंवानिशालातुमंदुरा॥६॥सन्दानिनीतुगोशालाचित्रशार लातुजालिनी॥कुम्भशालापाकपुरीतन्तुशालातुर्तिका॥६॥ नापितशालावपनीशिल्पास्वरकीचसाआवेशनशिल्पिशाला. सत्रशालाप्रनिश्रयः॥६॥आश्रमस्तु मुनिस्थानमुपप्रस्त्वन्तिका श्रयः॥पापानीयशालास्याइजातुमट्रिाग्रही।६।पक्षणपशवरा वासोघोषस्त्वाभीरपल्लिकापण्यशालानिषद्याहोट्टाविपणिराप पाः॥६॥वेश्याश्रयःपुरवेशोमण्डपस्तुजनाश्रयाकुंड्यंभितिस्त देडकमन्तर्निहितकीकसाला वेदीवितईि जिरंत्राङ्गणंचत्वरा हुणावलजप्रतिहारोबारिश्थपरिपोर्गल॥७॥साल्पात्वर्गलि कासचिःकुन्धिकायान्तुकूचिकागसाधारण्यड्रश्वासौहारयर
अन्तुतालेक॥१॥अस्योद्घाटनयन्त्रन्तुताल्पपिपतिताल्यपि।। तिम्हारो दारुत्तरंगस्यादररपुनः॥७२॥कपाटोररि कवाटप सहारन्तुपक्षकः॥प्रच्छन्नमन्तरि स्यादहिरिन्तु तोरणं॥७३॥ तोरणोर्चेतुमङ्गल्यंदामवन्दनमालिकास्तम्भादेस्स्यादधोदारी शालानासोलंदारुणि॥४गोपानसीतुबलभीलादनेवदारु णि। राहावग्रहणीदेहल्यंबरोदुम्बरोम्बुराः॥७॥प्रधाणनधयो लिन्दीवहिरिपकोष्ठके कपोतपालीविपरली दिषीसमे ७॥नीबंवलीकंतत्यान्तइन्द्रकोशस्तमङ्गकावलभीछदिराधारो नागदन्तास्तुदन्तकाः॥७॥मतालंबीपाश्रयःस्यास्वग्रीवोमत्त वारणे॥वातायनोगवासजालको थान्नकोएकः॥ ॥कुलू लोऽस्त्रिस्नुकोणोणि-कोटि-पाल्यस्रइत्यपिआरोहणन्तुसोपाननिः श्रेणिस्त्वधिरोहिणी॥७॥स्थूणास्तम्भःशालभन्जीपाच्चालिकाच