________________
हेमचंद्रनानार्थ११८ का३ पन कोममजेवते॥४॥रमकंवागलंकारेयानकोराजकुंजरे। यार निकेचयुतकेतुयौतकेयुग्मयुक्तयोः॥८॥संशयेचलनाग्रेस्त्री बस्त्रभेरेपटांचलेरजौधावकशुकौरसिकाकटिसूत्रके॥६॥२ सनायोरसालायारल्लक कंबलेस्मृतः। तथैवकंबलमृगेरात्रकंप चरात्रके॥७॥रात्रकस्तुपण वधूग्रहातवर्षवासिनिाराजिकापू कोरेखायोकेदारेराजसर्षपे॥८॥रुचकंतुमातुलु निष्कसीवच ले पिचारोचनायाविडंगेचमंगलद्रव्यदन्तयोः॥८॥अश्वस्था भरणेमाल्येप्रोत्करेपिप्रकीर्तितः।।रुपकनाटकेत्रोक्त काव्यालंका स्थूर्तयोः॥९॥रेणुकातुहरेण्वास्याज्जमदग्नेश्चयोषितिलेपार कोलंपटेदेशेलासकौ के किनर्तकौलालूनकस्तुपशौभिन्नेलोचर कोनीलबाससिकन्जलेमासपिंडेक्षितारेस्त्रीभालभूषणे॥१२॥ निर्बौकर्णिकामोचाज्यासप्रश्नथचर्मणिावराक-शोच्यरण: योवर्सको श्यखुरेखगे॥॥वंचकोजेबकेगेहनकुलेखलधूत यो।यली कन्यगबैलक्ष्याप्रियाकार्येषुपीड़ने।४ावल्मीको नाकुवाल्मीक्योरोगभेदेऽथवर्णकाविलपनेमलयजेचारणेवर स्तुपुनः॥५॥रोमकेवसुकस्तस्यान्छिवमल्यर्कपर्णयोः॥वा पिकंत्रायमाणार्यावर्षाभवेशवाल्दिनः॥१६॥ देशभेदेश्वभेदे चवाल्हिकंहिंगुकुंकुमावाल्हीकवाईकेतरत्वेरकर्मणि ॥९॥वानांसमवायेचबालकंदरिवालकोवालकातुसिकता सुबितर्क संश योहयोः॥९८॥विपाक परिणामेचदुर्गनिस्वादुनो रॉप।विवेकःपुनरेकोतेजलद्रोणीविचारयोः॥९॥षांकासा धुभल्लातशंकरपमहलके वश्विकस्तणेगशावोषधेशूककीट के॥१०॥ वैनिककारणशिग्रुतैलेनवैजिकोकुरे॥शंखकैबलये कंबौरवकस्तुशिरोरुजि॥१०१॥शम्पाकस्तुविपाकेस्याद्यावके चतुरंगलेशंबूकोदैत्यविशेषेकरिकमान्तशंखयोः॥१२॥शला काशारिकाशल्यैश्वाविदालेख्यकर्चिका॥छत्रपंजरकाष्ठीषुशल कीश्चाविधिद्रुमे॥१०॥शार्कक स्यौदुग्धफेनेशर्करायाश्चपिंडके