________________
हेमचन्द्रनानार्थ१४५॥ का बकरेऽग्निचरत्कृतौसकारीभुक्तकन्यायासामुद्रलवणान्तरे६१७ लक्षणेचशरीरस्यसावित्रस्तुमहेश्वरः।। सावित्रीदेवताभेदेसिन्दू नागसंभवेक्षणसिंदरतरक्षभेदेसिन्दुरीरक्तचेलिकारोचनी पातकीसंदर्यङ्गनायोमान्तरेग६१९॥सनारस्तुशुनीस्तन्येसपडि चटके पिच सरिध्रीपरवेश्मस्थाशिल्परुत्ववशस्त्रियां।६२०॥ वर्णसंकरसंभूतस्त्रीमहल्लीकोरपिसौवीरकाजिकास्त्रोतोजन योर्बदरीफले॥२१॥त्रिस्वररान्ताः॥स्यादर्गलंतुकल्लोलेपरिघेप्य नलोऽनिलेशवसुदेवेवसौवन्हा वराल समदद्विप॥६२॥वक्रेसर्जर सेचाथावेलस्तुस्यादपन्हवे॥अवेलातुपूगचूर्णःचलस्तगिरिकील योः॥६२३॥अचलाभुन्यानलिस्तुकुडवेकरसपुरे।अंगुलिः कर शाखायाकर्णिकायांगजस्यच॥६२४॥आभीलंभीषणेरुच्छेपी ल्वलोमत्स्यदैत्ययोः।दिल्बलास्तारकाभेदेऽप्युपलोग्रावरत्न योग ॥६२५॥उपलानुशर्करायामुसलंकष्ठभूरुहे।इंदीवरेमासशून्ये: प्युचलस्तुविका सिनि॥६२६॥ शृंगारेविशदेदीप्ते प्युत्तालस्वरि तेकपो॥श्रेष्ठोत्कटकरालेपूतफल स्त्रीकरणांतरे॥६२७॥विकस्व रोनालयोनकमलकोम्निभेषजापंकजेसलिले तानेकमलस्तम् गान्तरे।॥२८॥कमलोश्रीवरनायो:कपिलोवन्हिपिङ्ग-योः। कक्करे मुनिभेदेचकपिलाशिशिपानरौ॥६३९॥पुंडरीककरिण्यांचरेणुकांगो विशेषयोः कपालकृष्ठरम्भेदघटादिशकले गणे॥६३०॥शिरोस्थ निकन्दलतुनवांकुरेकरध्वनी।उपरागेमृगभेदेकलापेकंदलीगुमेप ६३१॥ करालोरौद्रतुङ्गोरुधूणतैलेषुदंतुरे करालंतकुठारेस्यात्कंब ल-कमिसारनयोः॥६३२॥नागप्रभेदेनाबारेवैकल्ये केबलजलाक ल्लोलादौहर्षवीच्यो कदलीहरिणोतरे।६३३॥भायावेजयंत्यांचका मलः कामिरोगयो।।मरुदेशेवतसेचकाकोलोमोकुलौविये।।६३४ कुलालेकाहलेतुभृशेरवलेचाव्यक्तवाचिच॥शुष्चवायभेदेच कोहलीतरुणस्त्रियां।६३५किट्टालस्तुलोहगूथेताम्रस्यकला शेऽपिचा कीलारुधिरेतोयेशलसेमपुण्ययोः।६३६॥पर्या