________________
हेमचंद्रनानार्थ१४४ रोमन्मथेसूर्यनुरमेनुषणवके।रुधिरंघुसणेरक्रुधिरोधरणीसुते १५९आवल्लकन्नमंजोःक्षेत्रे नभसिशाहले बल्लरन्तुवनक्षेत्रका भोपरयोरपिा५५८॥शुष्क मोसेकोलमामेवरत्रावर्तिकामयोःमना गोलारकेशणेनिर्नयेवाडवेरके॥५९९॥मुमुक्षौपडितेचापिपरि पत्तभयो पिच॥ वासरोरागभेदेःन्हिबाट कमिजेजले ॥६०॥ का इदिच्याश्वीजेस्यादक्षिणावर्तशेरवयोः॥ वासरावासिताराव्या भनिविष्टरआसने॥६०१॥ पादपेकशमीचविस्तारौस्तंबविस्तानी निगुरोनागरेधीरेधृतराष्ट्रानुनेपिच॥६०२॥विकारोविकृतौरोगे विहाररतजिनालयालीलायांत्रमणस्कन्थेविदारोयधिदारणे॥ ६०२॥विदारीरोगभेदेस्यात्सालपर्णीशुदण्डयोः॥विधुरस्यातार विश्लेषविकलेविधुरापुनः॥६०४॥रसालायोविसरस्तुसमूहेप्रसरे पिचाशवरोमेच्छभेदै सहरेथशवरजले॥६५॥चित्रबौद्ध नतभेदेशेवरोदानवांतरे। मत्स्यैणागिरिभेदेषशंवरीपुनरौषधे।। ॥६०६॥ शर्कराखंडविकृतीकर्परागोरुगंतरे।। उपलायाशर्करायुग्दे शेषशकले पिच॥६॥शरीनिशिनार्याचशकरीसरिदन्तरे। न्दीजातौमेखलापांशारीरन्देहजेषे॥६६॥शावरंघातुकेवा नेशावरोरोध्रपापयोः अपराधेशावरीतपूकशिल्यांचाकूर ॥६॥लन्दोभिच्छार्करस्तूशाशालारंपक्षिपंजरे।सोपानहस्ति भरत यो शिरवरपुलकानयोः॥१०॥पक्कदाडिमबीजाभमाणिर काशकले पिचारक्षाग्रेपर्वताग्रेचशिशिर शीतलहि मे।।६११ ।। ऋतुभेदेशिलीध्रस्तुतहमीनप्रभेदयोः॥शिलींध्रड्-दलीपुष्येकव कत्रिपुतारख्ययोः॥१२॥शिलीध्रीनिहगीगण्डपदीमृदयशीकरः पानास्लजलेम्बुकणेषिरंवाद्यगर्तयोः॥३॥ शुषिरोग्नीसरे धेचगंगारोराजमण्डनेसुरतेरसभेदेचशृंगारनागसंभवे॥६१४॥ चूणेलेवंगपुष्पेचसंस्तरःप्रस्तरे ध्वरेस-रोड़ीलतेयु किया कारेविषापदोः॥६॥संगरंतफलेसम्यांसंभारःसंभृतीगणे॥सर स्कार प्रतियनेतुभवमानसकर्मणि॥१६॥राणभेदेःथसंकारो।