________________
को
___ हेमचंद्रनानार्थ१४६ तोकुशलोविन्नेकुवलंकदलीफला मुक्ताफलोत्पलयो प्रकुंभिलर
चौरशालयोः॥६३७॥श्लोकच्छायाहरेश्यालेकुहालोभूमिदारणे ॥युगपाने थकुटिलंभंगरेकदिलानदी॥६३८॥कुण्डलंबलयेपाशे ताटके कुण्डलीपुनः॥कांचनद्रौराहूच्यांचकुन्तलोहलकेशयोः। ।।६३९।।कुन्तलास्युर्जनपदेकुकूलंतुषानलेशकुसैयुक्तगर्तेच कुलालोचूकपक्षिणि॥४०॥कुक्क भेकुंभकारेचकुंचेल स्यात्कुवा संसि।कुतात्वविकाचकेवलत्वेकरूत्नयोः ॥६७१॥निर्णी तेकुहनज्ञानेकेवलीय थभिद्यपिाकोमलंमृदुलेतोये कोहलोमुनि मद्ययोः।।६४२॥ग्रथिलोग्रंथिसहितेविककतकरीरयोः।गरलेप नगविषेतृणपूलकमानयोः॥६४३॥गंधोलीवरटाशुठ्योभद्राया मथगोकिलः।मुसलेलाङ्गलेचापिगोपालोगोपभूपयो:॥६४४ास्पा दौरिलरक्तसिद्धार्थलोहचूर्णरश्नचण्टिल: नापितेवास्तकेरुद्रेचं चलोऽनिलकामिनोः॥६४ारचलातुतडिल्लदम्योश्चपलश्चोरके चले।सणिकेचिरेशीपारतेप्रस्तरान्तरे॥६४६॥ मीनेचचंचला तुस्यापिप्पल्याविद्यतिश्रियापश्चल्यामथचत्वालायज्ञकुण्डल गर्भयोः॥६४७॥चूडालश्रुड यायुक्तचूडाल्पपिचचक्रलागलगल
छागेछगलीवबेदारकभेषन॥६४ागलंतुनीलवस्त्रेजगले मन्द्रमे।मेकेकितवेपिष्टमये यजटिलोजदी॥६४९॥ जटिला तुमाप्तिकायांजेबूलःक्रकवच्छदे जंबूमेश्यजेवालंकर्दमेशैव लैपिच॥६५॥जगेलोनिर्जनेदेोपिशिताव्यग्रजभलः।जबीरदेव ताभेदेनोगल स्यात्कपिजलेग६५१॥ जाइलीतुशूकशिंब्याजोग लेजलिनीफल जांगुलीविषविद्यायांतरलोभास्वरेचले।।१५२॥हा रमध्यमणौषिनेतरलामधुमक्षिका तमालोवरुणेपुरेसौतापिर
शतपटलः॥६५॥विडङ्गेधान्यसारेचतांबूलंक्रमुकीफले। तांबूलीनागवल्यास्यात्तुमुलरणसंकुला तुमुलोविभीत कौदै तलकरणतरे। तैतिलोगडकपशीदकूलसूक्ष्मवाससि। ६५५॥ सोमवस्त्रे यधवलोमहोटेसन्दरेसित॥ धवलीगोकुल