________________
हेमचन्द्रनानार्थ६ कोर धानापरांचलेगची-वाराद्योगच्छास्याइच्छोहारकलापयोः॥६३ पिज्छःपुच्छेपिच्छंबाजेपिच्छाशाल्मनिवेटकेपंक्तिपूगच्छदाकोश मण्डेवश्चपहागये।६४ामोचायांपिच्छिलेम्लेच्छोजातिभेदेखभाष गाद्विस्वरछान्ताः॥अजज्छागेहरेविष्णोरपुजेवेधसिस्मरे॥६५॥ अजीधन्वन्तरीचन्द्रेशरवेजपाशवयोः आनिःक्षणेसमक्ष्माया युध्यूज कार्तिकेबलगाकेनोवेधसिकेशेचकंपीयूषपद्मयोः॥ कुन्जोहनौदन्तिदन्तेनिकुन्जेचकुजोटुमे॥६॥आरेनरकदैत्येचकुर जोन्युजभेट्योः॥वजामियो व वर्जुरीकीटकडुषु॥ ६मा गजोभाण्डागारेरीढाखन्यो जासुरालये॥गन्नातकृष्णला योस्यात्परहेमधुरध्वनी॥६॥दिजोवित्रसत्रिय योर्वैश्येदन्तेविहंगमे महिजाभागौरेणकयो नापूर्वदिशोगृहे॥७॥शिश्नेचिन्हेपताका यारवडोगेशोडिकेपिचानिजोनित्येस्वकीयेचन्यन्न कुन्नेकशेरुचि ॥७॥अधोमुरवेषिचन्युजकारतरो फलेगप्रजालोकेसंततोचपि ज्जातूलहरिद्रयोः॥३॥पिजाव्यग्रेवधेपिजंबलेबीजंतुरेतसिास्या राधानेचनतेरहतासंकुराणे॥७३॥भुजोबाहौकरेमघ्र शुद्ध चस्जकेपिचा राजीरेखायोपडौचरूजावामयभड्योः॥७४ाल ज्जःपदेचकलेचलाजस्यादाइतण्डले लाजास्तभृष्टधानास्फ
जिपुनरूशीरके ॥७॥ब्रजीध्वगोष्ठसंघषणिग्वाणिज्यजीवि निवाणिज्यकरणभेदेवाजसर्पिषिवारिणि॥६॥यज्ञान्नेवाजस्त पक्षेमुनौनिस्वनवेगयो।व्याजःशाव्यपदेशेचसज्जौसन्नइसंभू तौ॥७॥सजौब्रह्मशिवीगहिवरजान्ताः॥प्रतःप्रज्ञाप्रज्ञातुशेमु
यज्ञस्यारात्मनिमखेनारायणहताशयोः॥१८॥संज्ञानामानि गायच्याहस्तायेरर्थसूचनचेतनास्त्रियोगद्विस्वरगान्तार होहहाहालकयो शे॥७॥चतुष्कभनयोरिटमीभिनेक्रतुकर्मणि
पूज्येषेपसिसंस्कारेयोगेश्येष्टिमरखेच्छयोः॥५०॥संग्रहश्लोके थ कटोगजगण्डेकटोभृशं॥१॥शवेशवरथौषध्यो क्रियाकारश्मशार नयोः किलिन्नेसमयेचापिकटंगहनरुज्छयो:।।८२॥कट्वकार्ये