________________
हेमचंद्रनानार्थ१०० को पुष्पद्रुमेकाण्डेपरमागोमतंगने॥४९॥ तालास्थिरवण्याथपुलःषु लकेविपुलेपिचाफलहेतुफलेजातीफलेफलकसस्ययोः॥४८॥ त्रिफलायांचककोलेशस्त्राग्रेज्युष्टिलाभयोः।फलीफलिन्याफालर
तुवाससिफलउत्सतौग४।कुशिकेचबलरूपेस्थामनिस्योल्य सैन्ययोः।बोलेबलस्तुबलिनिकाकेदैत्येहलायुधे॥५०॥बलोली षधिभेटेस्याङ्कलियोपहारयोः॥करेचामादण्डेचगृहदारुदरांश योः॥५०१॥ त्वक्सकोचेगंधकेचबालोवेभपुच्छयोः॥शिष्टीही बेरुकचयोर्बालातत्रुतियोषितोः॥५०॥बालीभूषान्तरेमेध्येवेलार उचैःश्रवोहयो बिलरंधेगुहायांचभल्लोभल्लूकबाणयोः॥५०३॥भ स्लीमन्नातकोमा स्याल्ललाटेमहस्यपिाभेललवेमुनिभेदेभीरौबुर ट्रिविजिते॥५०॥मल्लकपोलबलिनिमत्स्यपात्रमलस्वपकि इकट्यविष्ठायांमालन्तकपटेवने॥५०॥मालोजनेस्यानमालातुप तोपुष्पादिदामनिगमालुःस्त्रियांपत्रवल्यांमूलंपायोरुडौ॥५०६ निकुन्नशिफयोमर्मलावन्जनेमेलके पिच मलि-किरीटेधम्मिल्ले चुडाकेकेलिमूर्द्धसु॥५०॥ लीलाकेलिक्लिासश्व शृङ्गारभावजाकि यालोलनलेसवृष्णोचलोलातुरसनाश्रियोः॥५०॥ वल्लीस्यादज मोदायीलतायांकुसुमान्तरे।व्यालोदुष्टगजेसपेशवेश्यापसिंहयोः ॥५०॥ वेलाबुधस्त्रियांकालेसीमनीश्वरभोजनेअलिष्टमरणेम्भो घेतीरनीरविकारयोः॥५१०॥शालोहालेमत्स्य भेदेशालौकस्ता देशयोः॥स्कन्धशाखायोशालिस्तुगन्धोलोकलमादिषु॥११॥शा लु कषायद्रव्येस्यान्चौरकारगोषधे पिता शिलमुन्छ:शिलाद्वारा धोदारुकुनदीहषता॥५१॥शीलीगण्डपदी शीलमाधुरत्तस्वभाव योः ॥शुरूप्येशुकोयोगेश्यतेमूलरुगेस्त्रयोः॥५१३॥ योगेशूलात पण्येस्त्रीधहेतुश्चकीलक शैलोभूभृतिशैलन्तु शैलेयेतार्यश लके॥५१४॥सालासर्जतरौतममात्राकारयोरपिग स्थालं भाज नभेदेस्यातस्थालीतुपाटलोरवयोः॥१५॥स्थूलःपीनेजडेहाल सी तवाहनपार्थिवे॥हालासुराया हेलातुस्यादवज्ञाविलासयोः॥५१६