________________
हेमचद्रनानार्थ १०७ कर कालःपुनःकृष्णवर्णमहाकालझतान्तयोः॥मरणानेहसो कालीर कालिकाक्षीरकीटयोः॥४७॥मातृभेदोमयोर्नव्यमेघौघपरिवाट्यो
कालाकृष्णात्रिसन्नील्योर्जिग्याकीलोऽनितेजसि॥४९॥कफोर णिस्तम्भयोःशडौकीलारवहत्तावपि कुलकुल्यगणेदेहेजनपदे रन्वयेऽपिच॥४ाकूलेनटेसैन्यपृष्ठेतडॉगस्तूपयोरपिाकोलोभे लकउत्सङ्गे डू-पाल्याच्चित्रकेकिरो॥४॥कोलन्तुबदरेकोला पिप्पल्याचय॑भेषगरवलकल्केभुविस्थानेक्रूरेकर्णजपेऽधमे ॥४२॥खल्लोनिम्नेवस्त्रभेदेचर्माचातकपक्षिणोःखलीवुहस्तपा दावमश्नाव्हयरुज्यपिागलःकण्ठेसज्जरसेगोलस्स्यात्सर्व वालोगोलापात्रान्जनेगोदाव•सरल्यामलिज्जामण्ड लेचकुनस्यांचबालक्रीडनकाष्ठकोचिल्लखगेसचुल्लवपिल्लवत किन्नलोचने॥४८॥किन्नादिणचुल्लीतूनेचेलेंगर्हितवस्त्रयोः॥ चौलाकूर्पासकेदेशेचोलकर्मणिमुण्डन॥४८॥छलेछास्वलि तयोछल्लीसन्तानवीरुयोः॥वल्कलेपुष्पभेदेचजलंगोकललेजड़े ॥४८॥हीवेरेम्बुनिजालन्तुगवाक्षेसारकेगणे दम्भानामययोजी लोनीपेजालीपटोलिका॥४८॥मलापुत्र्यामातपोर्मोमिल्लीतूर्त नाशके॥वातपरुचोवीनिलंज्याघातवारणे॥४८सातलेश्पे देतालद्रौस्वभावाधारयोःत्सरौतल्लोजलाधारभेदेतलीतुवरुणस्त्रि योग४००॥ तालःकालक्रियामानेहस्तमानभेट्योः। करास्फोटेकर तले हरितालेत्सरावपि॥४९१॥तुलामानेपलशतेसादश्येराशिभांड योः॥गृहाणादारुबन्धायपीठ्यांतूलन्तुरवेपिचौ॥४२॥ब्रह्माकुर प्रयथलेशस्त्रीलदेईपर्णयोः।उत्सेधववस्तुनिचनलोराज्ञिकपी नडे॥४ापितदैवेन लन्तुस्यात्पदयनलीमनःशिलानालंकाण्डम. णालेचनालीशाकेकलम्बक॥४९४ानीलवर्णेमणौशैलेनिधिवान रभेदयोः।। नीलोषध्यांलाज्छनेचपलमुन्मानमांसयोः॥४९५थपल्लि स्तुग्रामकेकड्यांपालिकाश्रिपंक्तियाजातश्मश्रुस्त्रियांप्रान्तेसेतोक ल्पितभोजन।४९६॥प्रशंसाकर्णलतयोरुत्संगेप्रस्थचिन्हयो-पीलु