________________
हेमचन्द्र नानार्थी०९॥ को.२ हेलिरालिङ्गानेसूर्यद्विस्वररान्ताः॥ष्यनिर्मूषिककम्बले।मे घरवोपर्वतेचस्यान्तममुच्छ्रिते॥५१७॥उपर्युन्नतयोःकण वोमुनौकण्वन्तुकल्मषे॥सवःक्षुतैराजिकायाकवि काव्यस्यक तरि५१८॥विचक्षणदैत्यगुरौस्यात्कवीतुबलीनकालिण्वपापे सुराबीजेकीबोपौरुषपण्डयोः निर्वहस्वीन्यग्वामनीग्रीवेशिरो धितच्छिबिस्तुरुचिशोभायांजवस्याटेगवेगिनोः॥५२० ।। जबोड़पुणेजिव्हातुबाचिन्यालारसज्ञयोः।जीवस्यात्रिदशाक्षा पेमभेदेशीविणि॥५२॥जीवित पिचनीवातुवचायांधनुषा गणशज्जितेक्षितिजीवन्त्योस्तीतत्त्वं परात्मनि॥५२॥ वाद्य भेटेस्वरूपेचद्रवोविद्रवनर्माणोः॥पदावेरसगत्योश्च से इंदमाहवे॥२३॥रहस्येमिथुनेयुग्मेदवदावौवनानलेविनेद व िफणात चौबिस्याहेवदारुणि॥५२४ा हरिद्राहितयेचापिदि वखेत्रिदिवेव ने देवऋषीकेदेवसुन्पतीतोयदेसुरे॥५५५।। देवीकृताभिषेकायांतेजनी स्मृतयारपि॥धवोपूनरेपत्यौटु भेदेयधुनोचटे॥२६॥वसु योगनिदो शम्भौशेकावृत्तानपादने स्थिरनित्यनिवितेचध्रुवरवरजस्रतक्कयोः।।५२७॥ध्रुवामूर्वाशश लपयोःग्भेदेगीत भिद्यपि।निवोनव्येस्तुतौनीबास्त्रीकदीव स्त्रबन्धने।। ५२ ॥मूलद्रव्येपरिपणेप्लव:पक्षप्तीको शब्देका रण्डवे मेच्छ जातोभेलकभेकयोः।।५२९॥क्रमनिम्नमहीभागेक लकेजलवायसे॥जलान्तरेपूर्वगन्धवणेमुस्तकभिद्यपि॥५३० पक्कपरिणतेनाशाभिमुरपार्चमन्तिके।कसापोऽवयवेचको पान्तप समूहयोः॥३१॥पाध्वंदूरपथेपव्हेबंधेपूर्वन्तुपूर्वजे ॥प्रागग्रेश्रुतिभेदेचभव सतातिजन्मस॥५३॥ रुद्रेश्रेयसिससा रेभावोऽभिप्रायवस्तनोः॥स्वभावजन्मसत्तात्मक्रियालीलाविभू तिषु॥५३३॥ तेष्टायोन्योर्बुधेजन्तोशृङ्गारादेवकारणे॥शब्दा वृत्तिहतौचयदोधान्ये पृथक्कते।५३४॥ यावोलतेपाकभेदेवाम न्मथयोरितिनील्यामेकलकन्यायालवाकालमिटिकिदि५३५