________________
हेमचंद्रमानार्थ१० का-२ विलासेरामजेलेशेलक्षापक्षिकुसम्भयो। लध्वीहस्वविवसाया प्रभेदेस्यन्दनस्यच॥५३६॥विश्चासुरेषविश्वन्तशृंख्याभुवनक स्नयोः॥ विश्वाविवायांशिवन्तुमोक्षक्षेमेसरखेजले॥५३॥शि वोयोगान्तरेवेदेगालोबालकेहरे॥पुण्डरीकेद्रुमेकीलेशिवाजा मामलोमयोः।।५३८॥फेरौशम्योपथ्याधात्रोःशिविर्भूर्जेनपान्तरे ॥शुल्तानेयज्ञकर्मण्याचारेजलसन्निधौ॥५३९॥सत्वे व्यंग चित्तेव्यवसायस्व भावयोः॥पिशाचादावात्मभावेबलेप्राणेष जन्तुषु॥५४०॥ सान्त्वंसामनिदाक्षिण्यनुवामूर्वानुवचिहि वस्तसप्ततन्तौस्यान्निदेशाज्ञानयोरपि॥५१॥हिस्चरवान्ताः॥ अशोविभाजनेप्रोक्तएकदेशे पिवस्कनः॥अंशुत्सूत्रादिसूमोशे किरणेचण्डदीधिता५५२॥आशाककुभितृष्णायामामुस्तुव्रीति शीघ्रयोः॥ ईशःस्वामिनिस्ट्रेचस्यादीशाहलदंडके॥५४३॥ कशा स्यादश्यताइन्यारन्जौमुखेगुणेरपिचाकाशस्तणेरागभेदे कोशः कपौदिगम्बरे॥५४४॥कुशरामसुतेर्भपापिष्ठेयोक्तमत्तयाः॥कु शीलोहुविकारस्यात्कुशावलगाकुशजले॥४५॥ केश शिरसिनेपा शेपाणीहीबेरदैत्ययाः॥ केशोरोगाटौदरवेचकोश कोषद्वार के ॥५४ाकङमलेचषकेदिव्यर्थचयैौनिशिम्बयोः॥जातीकोशे सिपिधानदर्शस्स्ये न्दसमे॥५४७॥पसान्तेऽब्यौदर्शनेचदं शोवर्मणिमर्मणिदोषेवनमक्षिकायाखण्डनेभुजगक्षते॥५४८ दशावविवस्थायांदशास्तु सनाञ्चले॥नाश पलायने मृत्यौपरिध्वस्तावदर्शन॥५४॥ निशाग़नौहरिद्रायांपशुश्लागेम गादिषाप्रमथेपिचपाशस्तमृगपक्ष्यादिबन्धने॥५५॥ कर्णान्ते शोभनार्थस्स्यात्कचान्तेनिकरार्थका उत्राद्यन्तेचनिन्दार्थ-पेशी मोश्यसिकोशयोः॥५५१॥मण्डभेदेपलपिण्डेसुपचकलिकेपिच ॥भूसक्वैश्येमानवेचराशिमोषादिपञ्जयो। ५५२॥वशोजन्म सहायत्तेष्वायतत्त्वप्रभुत्वयोः।वशनार्यावंध्यगन्याहस्तिन्यां दुहितपि॥५५३॥वैशःसद्धेन्वयेवेगौपृष्ठाद्यवयवैपिच॥