________________
हेमचंद्रनानार्थ११ वशोवेश्यागृहेगेहेनेपथ्येचशश:पशौ॥५४॥बोलेलोधेन दे चस्पशो हेरिकयुद्धयोः॥स्पर्शीवर्गासरेदाने स्पर्शनेस्पर्शकेरुजि॥ ५५५॥ द्विस्वरशान्ताः॥अशोरथस्यावयवेव्यवहारेविभीतके॥पाश केशकटेकर्षेज्ञानेशात्मनिराणो।।५५६॥अक्षेसौवर्चलेतुत्येहषीके स्यादुषानिशिावाणपुत्र्यांचास्तस्यानसत्राच्छभल्लयोः५५७ महीधरविशेषेचशोणकेरुतबेधनेऋषिदेमुनौकर्ष कर्षकमा नभिद्यपि॥५८॥कसोवीसधिदो लेकच्छेमुष्कवनेतणापापे कसात्वि भरज्ज्चांकोच्योगेहप्रकोष्टके॥५५॥ भितौसाम्परथमा गेतरीयपश्चिमाञ्चले उद्घाहिण्याचकāस्तुतुषाग्नौऋषिकुल्प योः।।५६०॥ घोष कोस्येस्खनेगोपघोषकाभीरपल्लिनाघोषानुशत पुष्यायांचोक्षःसुन्दरगीतयोः॥५६॥शुचौमषस्त मकरेवनेमीने झपापुनः॥नागलतायोतुषस्तुधान्यत्व चिविभीतके॥५६२॥दसः प्रजापतौरुद्रवृषभेकुक्कटेपटी दुमेदसातुमेदिन्याध्वोक्ष काकेब केर्थिनि॥५६३॥गृहेध्यांक्षीतुकाकोल्यान्यक्ष कामनिरुष्टयोः ॥यामदग्न्ये पिपक्षस्तमासार्द्धग्रहसाध्ययोः॥५६॥चुल्लीरंधे बलेपार्चवर्गो केशात्परत्ये॥
पिळेविरोधेदेहांगेसहायेराजक ज्जरे॥५६॥पूसाहीपेगईभाण्डे श्वस्येजटिनिपसके प्रेक्षाधी रीक्षणतंषोप्रेषणपीडनै॥५६॥पोषोमासप्रभेदेस्यात्सोषन्त महयुद्धयोः॥भिक्षासेवाप्रार्थनयोभृतौभिक्षितवस्तुनि॥५६७॥ माषामाने धान्यभेदेमूर्ववरदोषभिद्यपिामिषेव्याजेस्सईनेच मेषोराश्यन्तरेहडी॥५६॥मोसोनिःश्रेयसेरक्षविशेषेमोचनेम तौयक्ष श्रीदेगुह्यकेचरक्षारक्षण भस्मनोः॥५६९॥रुक्षोस्निग्ध परुषयोर्लक्षव्याजशरव्ययोः॥सरव्यायामपिवर्षस्तसमाहीपा शराष्टिषु॥५७०॥वर्षधरे पिवर्षास्तपारष्यथविषंजले॥श्वेडवि पात्वतिविषारपोगव्याखुधर्माप्योः॥५१॥राशिभेट्यो श्रेग्यों वासके शुकले पिचाश्रेष्ठस्यादुत्तरस्थशषीतुबतिविष्टः॥५७२ ॥षाचित्राकपिकच्छोषिःशषिरशोषयोः॥शेषोऽनन्तेवधेशी