________________
हेमचंद्रनानार्था२ का-२ रिण्युपयुक्तरेऽपिच॥५७३॥शेषानिर्माल्यदानेस्याच्छोषःशोर पणयक्ष्मणोः। द्विस्वरषान्ताः॥अंसास्कन्धेविभागेस्याप्सिः रख ड्रेनदीभिदि।५७४॥अर्चि यूरवशिरवयोरदोत्रचपस्त्रया गस्त्यारेनस्यपद्येमंतावाशीहिनैषिणि॥५५॥ उरगस्यचदंष्ट्राया मुषसंध्यात्रभातयोः।। उरोक्षसिमुरव्यस्यादोजोदिीप्तिप्रकाशयोः ॥५७६॥अवष्टम्भेबलेषाततेजस्यौकन्तुसद्मनि॥ओकस्त्वाश्रय मात्रस्यालेसस्तैजसमानयोः॥५७७॥पानपात्रदैत्यभेदे लाश त्यायुधेसजिाबुहौविकलवाचिस्यागुत्मास्तम्बरालुन्जयोः॥ ॥५७८॥हारभेदेग्रंथिपणेगोसोबोलविभातयोः॥चासइक्षपति भेदोश्चन्द-पद्येच्छयो:श्रुतौ॥५७९॥ज्यायान्वृद्धप्रसस्थेचज्यो. तिबन्हि दिनेशयोः॥प्रकाशदिशिनक्षत्रेलपाकच्छादिकर्मणिम ५८०॥धर्मेलोकप्रभेदेचतपा-शिशिरमाघयोः॥तमौराहोगुणेया पेध्वान्तेनरोनवेवले॥५॥त्रासोभयमणिदोषेतेजस्विरेतर सोर्बलगनवनीतेअभावग्नीदासोधीवरभृत्ययोः॥५८२॥ रेषले दानपात्रेचदासीमीट्यपिचेदयापि॥धनुःशरासनेराशोधिपालने धनुईरे॥५३॥नभोज्योम्निनभाघाणेविसतन्तीपतर हे प्रात विश्रावणेमासाघोणाडारोईदारुणेः॥५४॥पयक्षीरेचनीरेचन सूरश्वाजनन्यपि।बर्हि कुशेग्नोभासस्तुभासिगृध्रशकुन्तयोः ॥५८५॥महस्तेजस्युत्सवचमिसिस्यिजमोदयोः।।शतयुष्या मधुर्योश्चमृत्सवासीतुमृतिका॥५६॥रसस्वादेजलेवीर्ये गारोंदौविषेष्वाबोलेरोगदेहधातौतितादीपारदेऽपिच॥५८७ रसातरसनापाठासल्लकीक्षितिकंगुषुपरहोगहारतेतत्वेरजोरेण परागयोः॥५॥स्त्रीपुष्पेगुणभेदेचरासक्रीडासुगोदुहाभाषा शृङ्गलकेवत्साउरस्तवर्षतर्णकाः॥५८९॥ वयस्तारुण्यबाल्या दौवगेवर्षस्ततेजसिणगूथेरुवसत्त्वग्नीदेवभेदनपेरुचि।। ५०॥योत्रे शुष्केवमुस्तादौरत्नेरध्ध्योषधेधनावपःशस्ताहती देहेन्यासोमुनिवपंचयोः॥५९॥ वासोवेश्मन्यवस्थानेवासा स्यादा