________________
हेमचंद्रनानार्थ११३ कार रूपकाविहान्तात्मविदो प्रावधाधातज्ञविष्णुषु॥५९२ ।। शंमावचसिवाक्षायांशिरोमूईप्रधानयोः। सेनाप्रभोगेश्रेयस्तु महालेधर्मशस्तयोः।५९३॥सहोबलेज्योतिषिचसहाहेमन्त प्रासयोः॥ स्त्रोतःप्रवाहेन्द्रिययोर्हसोमत्सरेच्युते॥५९४ ॥ खगाश्वयोगिमन्त्रादिभेदेषुपरमात्मनि निर्लोभानुपतीप्राणवा सेग्रेटेग्रत:स्थिते॥५९५॥ हविःसपिपिहोतव्येहिंसाचौर्यादि देवधे॥हिस्वरसान्ताः॥अहिस्सर्पदवप्रेस्यादी होयमवाञ्छ योः॥५९६॥कूहनरेन्ददर्श स्याक्कणितेकोकिलस्यचाग्रहोग्र रणनिबंधानुग्रहेषुरणाद्यमे॥५९७॥उपरागेपूतनादावादित्या दौविधुन्तदे॥गाहोयहेजलचरेगह स्कन्दगुहापुनः॥५९८॥ गव्हरेसिंहपुच्छ्याचगृहादारेषुसद्मनि। पोहोनिपुणतर्केस्या हजोधिपर्वणोरपि॥५९९।।वईपर्णेपरीवारेकलापबहभूयसि
त्र्यादिकासुचसरख्यासमहाउत्सवतेजसी॥६गामहीभुवि नदीभेदेमोहीमूर्छाविपर्ययोः।लोहंकालायसे सर्वतेजसेनों ग के पिच॥६०१॥वदोषस्कन्धदेशेवायौवाहोऽश्चमानयोः॥ वृषेवाहातुवाहौस्यायहोनिर्माणतर्कयो ॥६२॥समूहेवल विन्यासेसहःक्षमेवले पिचासहाव्यासहदेवायांकमा-न खभेषजे॥६॥मगपर्योचसिंहस्त राशिभेदेमृगाधिपे॥श्रेष्ठे म्यादुत्तरस्थश्चसिंदीस्वर्भानुमातरि॥६०४॥ वासाहत्या सुद्रा योस्नेहःप्रेम्णिप्रतादिके॥ द्विस्वरहान्ताः॥ ॥ इत्याचाहम चन्द्रविरचितेऽनेकार्थसंग्रहेद्विस्तरकाण्डोद्वितीयः॥२॥ ॥राम।।
नानार्थकांड अणुकोनिषुणेऽल्पेचाशोकोकेकेल्लिबजुलोनिःशोकपारदीचाप्यो कातकदुरोहिणी॥१॥अभीकोनिर्भयेकोप्यनीकरणसैन्ययोः॥ लोकमप्रियेभालेवितथे नूकमन्वये॥२॥शीलेनूकोगतजन्मन्य शुकंसूक्ष्मवाससिाउत्तरीयेवस्त्रमात्रेप्यलका चूर्णकुन्तलाः॥३॥ अलकातुकुवेरस्यनग-मत्तिकपुनापार्शन्तिकातुचुल्यास्या