________________
हेमचंद्रकोश
को०२ न्द्राग्निदेवताः॥२६॥राधानुराधातुमैत्रीज्येझेंद्रीमूलआस्त्रपः॥पूर्वाषा ढातुसोत्तरास्याद्वैश्वीश्रवणःपुनः॥२॥हरिदेव-प्रविष्ठा तुनिष्ठा वसुदेव तामवारुणीतशतभिषगजाहिर्बनदेवनाः॥२८॥पूर्वोत्तराभाद्र पदास्यःपोष्ठपाश्चता गरेक्तीतुपौगंदासायण्यस्सर्वाःशशिप्रियाः ॥२९॥राशीनामुदयोलग्नमेषप्रभृतयस्तते।आरोवक्रोलोहितांगोमं गलोंगारक कुजः॥३०॥आषाढाभूनवार्चिश्वबुधरसौम्य हर्षलः ॥ज्ञपचार्थिः प्रविष्ठाभूःश्यामाडोरोहिणीसुतः॥३१॥वृहस्पतिःसु राचार्योजीर चित्रशिरपण्डिनावाचस्पतिदिशाधिषिणःफाल गुनीभवः।।३२॥गोहत्यो पतिस्तथ्यानुजागिरसौगुरुः॥शुक्रोमघा भाकाव्यशगाभार्गवः कविः॥३३॥षोडशाचिई त्यगुरुर्विम्यश नेश्वरश्शनिःलायाप्तोऽसितसौरिस्सप्ताच रेवतीभवः॥३४॥म
कोडोनीलवासारव नुस्तविधुतः। तमोराहस्सैहिकेयोभर गीभरयाहिकः॥३५॥अश्लेषाभूरिशस्वीकेत वस्तूतानपादनः॥ अगस्त्यो गस्ति-पीताब्धिर्वातापिहिनटोः ॥३६॥मैत्रावरुणिरा मेयऔरशेयाग्निमारुतीलोपामुद्रातुतडाकोषीतकीवरप्रदाय ॥३७॥मरीचिप्रमुरवारसप्तर्षयश्चित्रशिरसंडिनः॥पुष्पदंतोपुष्यवेता देकोस्याशशिभास्करौ॥३८॥राहुयाहोर दोहउप रागउपप्लवः।उ पलिंगत्वरिष्टस्यादुपसर्गउपद्रवः॥३९॥अजन्यमीतिरुत्यातोरन्छु स्पातउपादितः॥स्याकालस्समयोदिष्टानेहसौसर्वमूषकः॥४॥का लोद्विविधोऽवसर्पिर्युत्सर्पिणीषुभेदतः। सागरकोटिकोटीनांदिश त्याससमाप्यते॥४॥अवसर्मिण्योपडराउत्सर्णिण्यांतएवविपरी ताः॥एवंगदशभिररैर्विवर्ततेकालचक्रमिदं॥४२॥ तत्रैकांतसुरवमा रश्चतस्त्र कोटिकोटयः॥सागराणांसुखमातुतिलस्तूत्कोटिकोटयः ४३॥सुखमदुःखमाने हे दुःखमसुखमापुनः।सैकासहस्रवणाद्धि चत्वारिंशतोनिता॥४४॥अथदरखमैकविंशतिरब्दसहस्राणिनावती तुस्थताएकान्तदुःखमापिहोतत्संख्या:परेपिविपरीताः॥१५॥प्रथ भैरत्रयेमस्त्रिढेकपल्यजीविता:त्रिोकगन्यूयुच्छायात्रिो