________________
को.
हेमचंद्रकोशः हमारमाधुरंभूरनिर्सिडस्तरणिर्गभस्तिररुणोभानुभोहिमणिः सूर्यो।' ई-किरणभगोयहपुकाचूषापतंगःखगोमातोडीयमुनाहतान्तजनको तनस्तापनः॥बधोहसवित्रत्रमानुर्विवस्वान्सूर स्वाहादशात्मा चहेलिः॥मित्रोध्यांतारातिरब्जांशुहस्तश्वकान्ताहर्वाधवरसप्तसप्तिः १०॥दिवादिनाहदिवसप्रभाविभाभासःकरस्यानिहिरोविरोचनः॥ हानिनीगोगपतिर्विकर्तनीहरिःगुचीनोगगनध्वजावगी॥११॥हर रियोजगत्कर्मसासीभावान्विभावसुतात्रयीतनुजंगचकस्तप नोरुणसारथिः॥१२॥रोचिरुस्त्ररुचिशोसिरशुगोज्योतिरपिकृत्य भीषवः॥प्रग्रहःशुचिमरीचिदीप्तयोधामन्तुणिरश्मिमय-१३ पादीधितिकरातियतोसबिरोकिरणदिदिलिपाभा प्रभावस गभस्तिभानवोभामयूखमहसीलविविभागकाशस्तेजउद्योत आलोकोवळुआतपःमरीचिकामृगतृष्णामंडलंनूपसूर्यके॥१५॥ परिधिःपरिवेशवसूरसूतस्तकाश्पपि॥अनूरुविनतासूनुररुणोग रुडाराजः॥१॥रेवन्तस्त्व करतोन:पूर्वगोहयवाहनः॥अष्टादशमा ठराद्यारसवितुःपरिपार्श्वका ॥१॥चन्द्रमा कुमुवान्धवोदशश्चेतना ज्यमृतसस्तिथिप्रणीशकौमुदीकमुदिनीभदसजारोहिणीहिजनिर शौषधीपतिः॥१८॥जैनातकोजकलाशशेणच्छायाभूदिन्दर्विध रविग्नः॥राजानिशोरत्नकरौचचन्द्रस्नोमोऽमृतः शेतहिमातिगहों ॥१९॥षोडशोंशःकलाचिन्हलक्षणलक्ष्मलांछन।अंकालेकोऽभिज्ञा नेचन्द्रिकाचन्द्रगोलिकामाचन्द्रातप कौमुदीचज्योत्स्नावितुमंड लंगनमत्रंतारकाताराज्योतिषीभमुग्रहः॥२१॥धिष्णमक्षमथाधिन्य भवकिनीदत्रदेवतागअश्वयुग्वालिनीचाथभरणीयमदेवता॥२॥ लिकावलाश्चाग्निदेवाब्राह्मौतुरोहिणी मृगशीर्ष मृगशिरोमार्गश्वा न्द्रमर्शमृगः॥२३॥इल्बलास्तम्गशिरःशिरस्था-पंचतारकाः॥आद्रात कालिनीरौद्रीपुनर्वस्तुयामकौ॥२४॥आदित्यौचयुष्यस्तिष्यःसिद्धा श्वगुरुदैवतः॥साोश्लेषामघापित्र्याफाल्गुनीयोनिदेवता॥२५॥ सातूत्तरार्यमदेवाहस्तस्मवितदैवनः॥लाष्ट्रीचित्रानिलीस्वातिविशाखे