________________
हेमचन्द्रनानार्थ श्रीगणेशायनमः॥ध्यात्वाईस-कतैकार्थशब्दसन्दोहसंग्रहः एक स्वरादिषदाण्ड्याकुर्वे नेकार्थसंग्रहम्॥१॥अकारादिक्रमेणादाव
कादिक्रमस्ततः।उद्देश्यवचनपूर्वपश्वार्थप्रकाशना२॥यत्रै एवरूढीयो यौगिकस्तत्रदृश्यते।अनेकस्मिंस्तुरूढायोगिकः' प्रोच्यतनवापदानाभद्रतोयोऽस्मिन्ननेकार्थःप्रकाश्यते॥ दर्शनीयोनेवासोतस्यानन्यप्रसङ्गतः॥४॥कोब्रह्मण्यात्मनिरवीम रेग्नौयमेऽनिले केशीर्ष सुखवस्व संविदिव्योमनीन्द्रिये। पाशून्येविन्दौमुरवरवस्तुसम्यगौरुदकेदृशिास्वर्गदिशिपशौरश्मे बच्चभूमाविषगिरिराजत्वग्वल्कलेचर्माणिचन्यग्निम्मेनीचका
गयो । रुकुशोभाकिरणेच्छासुवाग्भारत्यांवचस्यपि॥७॥जूरा काशेसरस्वत्यो पिशाच्याजवन पिच॥ज्ञस्यादिचसणेपद्मासनेर चान्द्रमसायना॥सहियमानेसत्येचप्रशस्तार्चितसाधुषुभिः बेभमुडौभांशोभूस्तुभूमिरिवक्षिती॥९॥स्थानेचमःपुनःशम्भौमा लक्ष्यांवारणेऽव्यया किंक्षेपनिन्द्रयोःप्रस्मेवित केज्यातुमातरि॥ १०॥मामीयोgहिनेवन्होद्यौलस्वर्गविहायसिरिस्तीपणेदहने रास्तुसुवर्णेजलदधने॥११॥कामरूपिणिस्वर्णेधू-नमुखमा स्योः। शरीरेपरनेचश्रीलक्ष्म्यांसरलद्रम।१२॥वेषोपकरणेघे रचनायोमतौगिरिशोभा त्रिवर्गसम्पत्योःस्तूःस्रवेनिम पिच। कपश्चिमदिगीशेस्यादौपम्येपुनरव्ययमाद्यौरवर्गनभसो स्वोन स्यात्मनो स्वनिजेधन।।१४ागद्रष्टरिदर्शनेःध्यक्षेविप्रवेशेनवैश्य योगततृष्णावतर्षपञ्चभवेल्लिमापिपासयोः॥१५ादिरशोभाया जिगीषायाव्यवसायेरुचौगिरिभा:प्रभावमयूरखेचमास्तुमासेनिशा करे॥१६॥दस्याचार्यहेमचंद्रविरचिते नेकार्थसंग्रहेएकस्वरकोड प्रथमः अोदभेदेस्फटिकेताप्रेसप्पैविडोजसि।अकंदुःखाघ योरकोभूषा रूपकलस्मसु॥१॥चित्राजीनारकायशेस्थानेक्रोडेतिकागसोः॥एको न्य केवल श्रेष्ठःसंरल्याकल्को यविष्ठयोः॥२॥दम्भेपापिनिकिडेच कंबोब्राह्मणलिंगिनिालोहपृष्ठेयमेकवेताश्वेरपणेएटे॥३॥