________________
हेमचंद्रकोश निवृत्तिस्यादुपरमोव्यपोपाङ्भ्यःपरारतिः॥विधूननंविधुवनविणेसव लनेसमे॥१५॥रदणस्त्राणेयहोग्राहेयधोवधेशपेक्षियामस्करणस्फु रणेज्यानिजीर्णावथवरोहतौ॥१०॥समुच्चयस्समाहारोपहारापचयाँ समौ॥प्रत्याहारउपादानंबुद्दिशक्तिस्तुनिष्क्रमः॥१६॥इत्यादयःक्रियाश ब्दालत्याधातुषलक्षणअथाव्ययानिवस्यन्तेस्वःस्वर्गभूरसातले। १६शाभवोविहायसाव्योनिद्यानभूम्योस्तुरोदसी उपरिष्शदपध्वस्या
वस्तादधोष्यवाक्॥१३॥वर्जनेत्तरेणःहिरुग्नानापृथग्लिनासाकं सत्रासमसार्द्धममासहरुतवलं॥१६॥भवत्वस्तुचकितुल्या प्रत्यामुत्र भवोतरेतस्मीतूष्मीकंजोपंचमीनंदिष्ट्यातुसमदे॥१६॥परितःसर्वतोति प्पक्समंताचसमेततः॥पुरपुरस्तात्पुरतो ग्रतशयस्तुभूमनि।१६६॥ सोपतमधुनेदानीसम्प्रत्येतहीयोजसादाक्लागरमदित्यामश्व-हाय उसत्वर। शासदासनानिशंशष्योभीक्ष्णपुनःपुनः॥असमन्महासा यदिनान्ते दिवसेदिवा॥१६॥सहसैकंपदेसद्यो करमात्मपदिनसणाचि रायत्तिररात्रायतिरस्यचचिराचिरा॥१६॥चिरेणदीर्धकालार्थकदाचिन्ना तुकार्दचिताोषानतमुखारात्रौपगेपातरह खे॥१७॥निर्मागर्थेतिरः सानिनिकलतरथामधामृषामिथ्यानृताभ्यनुसायानिकषाहिरुक १७१५ शेसुदेवलवत्सुष्टुकिमुतातीवनिर्भरेषावाराश्यमेमनहर्षेपर म्पमिथः॥१७२॥ उपानिशान्ताल्पकिंचिन्मनागीपकिचना आहाउनाहो किमुतवितर्केकिकिमूतचा तिहस्यात्संप्रदायेहेतोयत्यतस्ततः॥ संबोधनेंगभो पाटप्याट्हेहैहहो रेपिच।।१७४॥श्रौषट्वौषट्पद स्वाहा स्वधादेवहविर्हतारहस्युषांमध्येतरतरेणांतरेतरा।।७५।प्रादुरासिः काशेस्वादभावत्वननोनहिराहठेपसामामास्मवरणेस्तमदर्शन॥१७६ अकामानुगतोकामस्यादीमापरममतेकचिदिष्टपरिप्रश्नावशननंच निश्वये॥१७॥बहिबहिर्भवतःस्पादतीते हिमष्यतिानी ओलये महत्युच्चैःसत्त्वेस्तिष्ठनिंदने॥१७॥ननुचस्याविरोधोतीपशान्तरेतु चेद्यदिशनमैटेवरेत्वाकरोषोक्तावनतीनमः।।१७९॥ इल्पालार्य हे मचन्द्रविरचितायामभिधानचिन्तामणोनाममालायांसामान्यकोडापाठः।