________________
हमचद्रनानाथको कतनग्नोराशाचकाकस्यापीठाप्पणिहीपमानभदेशिरा वक्षालनेहिके॥४॥काककाकसमूहेस्याद्रतबन्धेच्योषिता। कार कातुकाकजंघायोकाकोलीकाकनासयोः॥५॥काकादम्बारिकाका माचिकारक्तिकास्वपिाकिकु प्रकोष्ठेहस्तेचवितस्ताकुत्सितेपिच॥ ६॥कोकोहकेचक्रवाकेरवर्जूरीमभेकयो।लेकोविदग्धेविश्वस्तेम गनीडकयोरपिटकोनीलपित्यासिकोशेकोपेश्मदारणेमान न्तरेखनित्रेचजंघायांकने पिचासातौवितक्कै काक्षायामूहर विशेषयोः।त्रिकारूपस्यनेमौस्यात्रिके पृष्ठाधरेत्रये॥९॥तोकसंतानस तयोईिक स्यात्काकेकोकयोः।न्यडू गेमुनौनाकःस्व खेनाकुस्तुप बते॥१०॥मुनिवाल्मीकयोनिष्कर्षहेमनितत्पले॥ दीनारेमाष्टम वर्णशतेवसोविभूषणे॥पोधेकमेपाक पचनेशिभुदैत्ययो
बकोरक्षोभिदिश्रीदेशिवमल्लिबकोट योः॥१२॥भूकःकालेछिद्रेभे कोमेघमण्डकभीरुषामुष्कामासदमे घेतस्करमासलापत्योः।१३ मूकोदैत्यावोग्दीनेषरकरूपणमल्लयोः॥राकाकलादृष्टरज:कन्यायो सरिदन्तरे॥१४॥पूर्णन्दपूर्णिमायांचरेकःशकाविरेकयोःहीनेऽपिरोक रूपणभेदेनानिविलेच ॥१५॥रोकोशौलंकातुशारवाशाकिनीकुलता सालोको विश्वेजनेवल्कंशकलेवचिशल्कवत॥१६॥शकोदेशराजभे देशकास्यात्मशयेभये।शडू-पत्रशिराजालेसरव्याकीलकशम्भुष । ॥१७॥यादोरूपभेदयोर्मेदेशीकोहीपेनृपेमे॥शक्तीहरितकेचाविश्व कोव्यासजकीरयोः॥१॥रक्षोमात्येशुकंवस्त्रेवरूवाञ्चलशिरस्त्रयोः। भुल्केपट्टादिदातव्येजामातुश्चापिबंधके॥१९॥शूको नुक्रोशकि शाःिशोके भिषवड़योः॥शुकाहस्तेरखे श्लोकःपट्यबंधे यश स्यपि॥२०॥ शौकशुकानांसमूहेस्त्रीणांचकरणान्तरे।सूकाबापोत्य लवाताःस्तोकः स्याचातकाल्पयोः।।२१॥ द्विस्वरेषुकान्ताः॥ नरवेंपुन गन्यद्रव्येनवःकरजरखण्डयो:न्युङ:सामविशेषस्यषडॉकायाम तिप्रिय।।२२॥ पुरवःस्यान्मंडलाचारेशराज श्येनयोरपिावापर्य स्नेतृतयेदोलायोवाजिनागती॥३३॥मुखमुपायेप्रारंभेश्रेष्ठनिःसरणास्य