________________
हेमचंद्रनानार्थ१२ को३ बलक्षेकरवीरेचप्रकोड स्तम्बशस्तयोः॥१८२॥स्कंधमूलांतरेत रो:पिचंडोक्यवेपशोः॥उरेचाथपूरयण्डोगन्धणे गंधकीटके। ॥१८३॥भेरंडीभीषणखगोमेझंडादेवनामिदिमारुंडोंडेभुजंगा नांमागेंगोमयमंडल॥१४॥मार्तण्डस्तरणौक्रोडेवरंडोबदनाम ये॥अंतरावे[संधेचवरंडाशारिकासुरी॥१८५॥ वर्तिलिंडस्तुक ग्मिलेसेकभाजुनेगणिस्थराजेवितंडगकच्छीशाकेशिलाब्द ये॥१८॥करवीर्योवादभेदेशिरवंडोबहनूडयोः॥शरंड स्यात् हकलासेभूषणांतरधूर्तयोः॥१८७॥विस्वरडोताः अध्यूटईश्व रेध्यूढारुतसापल्येयोषिति। आषाढीमलयगिरौवतिरण्डे चमासित।१९८॥ उपोढमढेनिकटरप्युट-पीवरीलपोप्राम ढोजठरेरगाढोढरुच्छयोः॥१८वारूढःशंबलेवस्त्रा चलेग्नौपजरेररोगविरूदकरतेजातेविगूढोगी गुप्तयोः१९० समूढःपुजिनेसद्योजातेभुग्नऽनुपपुवे संरूढोंकुरित प्रौढेपनि स्वरदान्ताः॥रुणो नूरुपिगयोः॥१॥संध्यारागेकुराभेदेनिः शब्दाव्यक्तरागयोः॥अरुणात्रिपत्तिश्यामामंजिष्ठातिविषासुच ॥१०॥अभीक्ष्णतभ्शनियमीरिणयून्य रूपरे। इंद्राणीशच्यां निर्माण्ड्यास्त्रीकरण प्यथोषणा।।१९३॥ कणोषणेतुमरिचेकरुणार सरक्षयोः॥ करुणातुरुपायोस्यात्करणक्षेत्रगात्रयोः॥१४॥गीत गहारसबेशभित्सुकायस्थसंहतो वर्णानास्पष्टनारीचयोगिना मासनादिषु॥१५॥ हृषीकेसाधकतमेवाणिजादौलतादिषुपकर णःशूद्राविट्पुत्र कंकणकरभूषणे।।१९६॥ मंडनेहस्तसूत्रेचकर ल्याण हेत्रिमंगलेशकवणरोहिपकम्भीकरेणस्तुमतंगजे॥१९॥ द्विरदस्थत्योषायांकर्णिकारतरावपि कारणंघातनेहोकरणेकार णापुनः॥१९८॥ यातनाकामणमंत्रादिसाधनेकर्मकारकेाकाकिणी मानदंडस्यतुरीयेशेपणस्यच॥१९॥ष्णलायांवराटेचरुपाणीक तरीरीरुपाणो सौक्षेपणीतुनौदंडजालभेद गोः॥२०० कोंकण स्पा जनपदकोंकणवायुधोतरेग्रहणस्वीलतेवंद्याधीगुणेहस्तआरे॥२०१