________________
हेमचंद्रनानार्थ १०२ कां· २ ताम्बरेऽम्बरेऽपिच॥मूल्यं वस्त्रे चेतनेचययुर्यज्ञहये हये ॥ ३७७॥ या म्याप्राच्यांभरण्यांच योग्योयोगार्हशक्तयोः । उपायिनि प्रवीणेच योग्य मृध्ध्याहयौषधौ॥ ३७८ ॥ योग्यार्कयोषित्यभ्यासे रम्यश्वम्पक हृद्य पोः॥ रम्यं राचावथर थ्योरथांसेरथ वोढरि ॥ ३७९॥ रथ्यातुरथ संघाते प्रतो ल्यां पथिचत्वरे ॥ रूप्य माहतहेमादौ रजते रूपवत्यपि॥ ३८॥ाल यस्तैौर्य्यत्रयी साम्ये संश्लेषणविलासयोः ॥ लभ्यं लब्धव्ये युक्तेच विंध्योन्याधाद्रिभेदयोः ॥ ३८१॥ विंध्यानुटौलवल्यांचवी ये तेजः प्रभा वयोः॥ शुक्रेशक्तौ चवीक्ष्यतु द्रष्टव्ये विस्मयेऽपिच॥ ३८२॥ वीक्ष्यस्तु लास के वा देवेश्यन्तु गणिका गृहे॥ वेश्या तु पण्ययोषायां शल्य स्स्या न्मदनद्रुमे ॥ ३८३॥ नृपभेदे श्वाविधिच सी निशस्त्र शलाकयोः ॥ शय्या तल्पेश ब्द गुम्फे पून्यं विन्दौ च निर्ज्जने ॥ ३८४॥ शून्यातु तूलिका शो य्र्य चारभट्यांवलेऽपिच ॥ सह्यमारोग्ये सोढव्येस ह्यो दौसव्यन्दक्षिणे ॥ ३८५॥ वामेचप्रतिकूलेचसत्यन्तु शपथे कृते ॥ तथ्ये तद्वति सत्य स्तु लोकभित्संख्यमाह ।। ३८६॥ संख्यै का दौ विचारेच संध्या काल न दीभिदोः॥चिन्तायां संप्रवेसी निसन्धाने कुसुमान्तरे॥ ३८० ॥ साध्यो योगे साधनीये गणेदैवतभिद्यपि॥सायः परे परान्हेच स्थेयोग्क्षदृक पुरोधसोः ॥ ३८८ ॥ सेन्यः सुशीले सेवा है सैन्यं सैनिक सैन्ययोः ॥ सौ म्य सोमात्मजेऽनुग्रे मनोज्ञे सोमदेव ते ॥ ३८०॥ सौम्या पुनर्मृगशिरः शिरःस्थाः पञ्च तारकाः॥ हार्य्यःकलिद्रोहर्त्तव्ये हृद्यं धवलजी र के ३९०॥ हृत्प्रिये हृद्धि हज्ने हृद्यातुरद्धि भेषजे ॥ हृद्यश्ववशकृन्मन्त्रे ॥ द्विस्वरयान्ताः॥ ग्रेपुरः प्रथमेऽधिके ॥ ३९१|| उपर्यालम्बने श्रेष्ठे पर रिमाणे पलस्य च ॥ भिक्षा प्राकारे संघाते प्रान्तेऽप्यद्रिस्तु पर्वते ॥ ३९२ ॥ सूर्येशाखिनि चाभ्रन्तु त्रिदिवेगगनेऽम्बुदे॥ अस्त्रः शिरसि जे कोण स्यादस्त्रं शोणिते श्रुणि ॥ ३९३॥ अस्त्रं चापे प्रहरणेऽप्यंघ्रि- पाददु मूलयेः । अरो जिनेऽरं चक्राङ्गे शीघ्र शीघ्रग येोरपि ।।३९४ | आगे रीतिः श निर्भीमभराच प्रभेदिनी ॥ राम्भो वाक्सुरा भूमिष्विन्द्रः शक्रेन्त रात्मनि ॥ ३९५॥ आदित्ये योगभेदे च स्यादिन्द्रानु फणिक के ॥ उग्रः क्षत्रि